Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 12:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintvidAnIm IzvarENa yathAbhilaSitaM tathaivAggapratyaggAnAm EkaikaM zarIrE sthApitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 किन्त्विदानीम् ईश्वरेण यथाभिलषितं तथैवाङ्गप्रत्यङ्गानाम् एकैकं शरीरे स्थापितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্ত্ৱিদানীম্ ঈশ্ৱৰেণ যথাভিলষিতং তথৈৱাঙ্গপ্ৰত্যঙ্গানাম্ একৈকং শৰীৰে স্থাপিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্ত্ৱিদানীম্ ঈশ্ৱরেণ যথাভিলষিতং তথৈৱাঙ্গপ্রত্যঙ্গানাম্ একৈকং শরীরে স্থাপিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တွိဒါနီမ် ဤၑွရေဏ ယထာဘိလၐိတံ တထဲဝါင်္ဂပြတျင်္ဂါနာမ် ဧကဲကံ ၑရီရေ သ္ထာပိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 કિન્ત્વિદાનીમ્ ઈશ્વરેણ યથાભિલષિતં તથૈવાઙ્ગપ્રત્યઙ્ગાનામ્ એકૈકં શરીરે સ્થાપિતં|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:18
18 अन्तरसन्दर्भाः  

tadghaTikAyAM yIzu rmanasi jAtAhlAdaH kathayAmAsa hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatAM viduSAnjca lOkAnAM purastAt sarvvamEtad aprakAzya bAlakAnAM purastAt prAkAzaya EtasmAddhEtOstvAM dhanyaM vadAmi, hE pitaritthaM bhavatu yad EtadEva tava gOcara uttamam|


hE kSudramESavraja yUyaM mA bhaiSTa yuSmabhyaM rAjyaM dAtuM yuSmAkaM pituH sammatirasti|


kazcidapi janO yOgyatvAdadhikaM svaM na manyatAM kintu IzvarO yasmai pratyayasya yatparimANam adadAt sa tadanusAratO yOgyarUpaM svaM manutAm, IzvarAd anugrahaM prAptaH san yuSmAkam EkaikaM janam ityAjnjApayAmi|


asmAd IzvarAnugrahENa vizESaM vizESaM dAnam asmAsu prAptESu satsu kOpi yadi bhaviSyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;


EkEnAdvitIyEnAtmanA yathAbhilASam Ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyantE|


kRtsnaM zarIraM yadi darzanEndriyaM bhavEt tarhi zravaNEndriyaM kutra sthAsyati? tat kRtsnaM yadi vA zravaNEndriyaM bhavEt tarhi ghraNEndriyaM kutra sthAsyati?


kEcit kEcit samitAvIzvarENa prathamataH prEritA dvitIyata IzvarIyAdEzavaktArastRtIyata upadESTArO niyuktAH, tataH paraM kEbhyO'pi citrakAryyasAdhanasAmarthyam anAmayakaraNazaktirupakRtau lOkazAsanE vA naipuNyaM nAnAbhASAbhASaNasAmarthyaM vA tEna vyatAri|


IzvarENEva yathAbhilASaM tasmai mUrtti rdIyatE, Ekaikasmai bIjAya svA svA mUrttirEva dIyatE|


paulaH kaH? ApallO rvA kaH? tau paricArakamAtrau tayOrEkaikasmai ca prabhu ryAdRk phalamadadAt tadvat tayOrdvArA yUyaM vizvAsinO jAtAH|


yIzunA khrISTEna svasya nimittaM putratvapadE'smAn svakIyAnugrahasya mahattvasya prazaMsArthaM pUrvvaM niyuktavAn|


svargapRthivyO ryadyad vidyatE tatsarvvaM sa khrISTE saMgrahISyatIti hitaiSiNA


hE prabhO IzvarAsmAkaM prabhAvaM gauravaM balaM| tvamEvArhasi samprAptuM yat sarvvaM sasRjE tvayA| tavAbhilASatazcaiva sarvvaM sambhUya nirmmamE||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्