Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 11:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yatO hEtO ryuSmanmadhyE yE parIkSitAstE yat prakAzyantE tadarthaM bhEdai rbhavitavyamEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यतो हेतो र्युष्मन्मध्ये ये परीक्षितास्ते यत् प्रकाश्यन्ते तदर्थं भेदै र्भवितव्यमेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যতো হেতো ৰ্যুষ্মন্মধ্যে যে পৰীক্ষিতাস্তে যৎ প্ৰকাশ্যন্তে তদৰ্থং ভেদৈ ৰ্ভৱিতৱ্যমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যতো হেতো র্যুষ্মন্মধ্যে যে পরীক্ষিতাস্তে যৎ প্রকাশ্যন্তে তদর্থং ভেদৈ র্ভৱিতৱ্যমেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယတော ဟေတော ရျုၐ္မန္မဓျေ ယေ ပရီက္ၐိတာသ္တေ ယတ် ပြကာၑျန္တေ တဒရ္ထံ ဘေဒဲ ရ္ဘဝိတဝျမေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 યતો હેતો ર્યુષ્મન્મધ્યે યે પરીક્ષિતાસ્તે યત્ પ્રકાશ્યન્તે તદર્થં ભેદૈ ર્ભવિતવ્યમેવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:19
19 अन्तरसन्दर्भाः  

vighnAt jagataH santApO bhaviSyati, vighnO'vazyaM janayiSyatE, kintu yEna manujEna vighnO janiSyatE tasyaiva santApO bhaviSyati|


itaH paraM yIzuH ziSyAn uvAca, vighnairavazyam AgantavyaM kintu vighnA yEna ghaTiSyantE tasya durgati rbhaviSyati|


kintu vizvAsinaH kiyantaH phirUzimatagrAhiNO lOkA utthAya kathAmEtAM kathitavantO bhinnadEzIyAnAM tvakchEdaM karttuM mUsAvyavasthAM pAlayitunjca samAdESTavyam|


yuSmAkamEva madhyAdapi lOkA utthAya ziSyagaNam apahantuM viparItam upadEkSyantItyahaM jAnAmi|


kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathA likhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaM jAnanti tanmatAnusArENAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aggIkarOmi|


ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|


asmAkaM sarvvEbhyaH zuddhatamaM yat phirUzIyamataM tadavalambI bhUtvAhaM kAlaM yApitavAn yE janA A bAlyakAlAn mAM jAnAnti tE EtAdRzaM sAkSyaM yadi dadAti tarhi dAtuM zaknuvanti|


tava mataM kimiti vayaM tvattaH zrOtumicchAmaH| yad idaM navInaM matamutthitaM tat sarvvatra sarvvESAM nikaTE ninditaM jAtama iti vayaM jAnImaH|


anantaraM mahAyAjakaH sidUkinAM matagrAhiNastESAM sahacarAzca


Ekatra samAgatai ryuSmAbhiH prabhAvaM bhEाjyaM bhujyata iti nahi;


ahaM yadAgamiSyAmi, tadA yuSmAn yAdRzAn draSTuM nEcchAmi tAdRzAn drakSyAmi, yUyamapi mAM yAdRzaM draSTuM nEcchatha tAdRzaM drakSyatha, yuSmanmadhyE vivAda IrSyA krOdhO vipakSatA parApavAdaH karNEjapanaM darpaH kalahazcaitE bhaviSyanti;


indrajAlaM zatrutvaM vivAdO'ntarjvalanaM krOdhaH kalahO'naikyaM


yO janO bibhitsustam EkavAraM dvirvvA prabOdhya dUrIkuru,


tE 'smanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviSyan tarhyasmatsaggE 'sthAsyan, kintu sarvvE 'smadIyA na santyEtasya prakAza Avazyaka AsIt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्