Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:33 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 ahamapyAtmahitam acESTamAnO bahUnAM paritrANArthaM tESAM hitaM cESTamAnaH sarvvaviSayE sarvvESAM tuSTikarO bhavAmItyanEnAhaM yadvat khrISTasyAnugAmI tadvad yUyaM mamAnugAminO bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अहमप्यात्महितम् अचेष्टमानो बहूनां परित्राणार्थं तेषां हितं चेष्टमानः सर्व्वविषये सर्व्वेषां तुष्टिकरो भवामीत्यनेनाहं यद्वत् ख्रीष्टस्यानुगामी तद्वद् यूयं ममानुगामिनो भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অহমপ্যাত্মহিতম্ অচেষ্টমানো বহূনাং পৰিত্ৰাণাৰ্থং তেষাং হিতং চেষ্টমানঃ সৰ্ৱ্ৱৱিষযে সৰ্ৱ্ৱেষাং তুষ্টিকৰো ভৱামীত্যনেনাহং যদ্ৱৎ খ্ৰীষ্টস্যানুগামী তদ্ৱদ্ যূযং মমানুগামিনো ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অহমপ্যাত্মহিতম্ অচেষ্টমানো বহূনাং পরিত্রাণার্থং তেষাং হিতং চেষ্টমানঃ সর্ৱ্ৱৱিষযে সর্ৱ্ৱেষাং তুষ্টিকরো ভৱামীত্যনেনাহং যদ্ৱৎ খ্রীষ্টস্যানুগামী তদ্ৱদ্ যূযং মমানুগামিনো ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အဟမပျာတ္မဟိတမ် အစေၐ္ဋမာနော ဗဟူနာံ ပရိတြာဏာရ္ထံ တေၐာံ ဟိတံ စေၐ္ဋမာနး သရွွဝိၐယေ သရွွေၐာံ တုၐ္ဋိကရော ဘဝါမီတျနေနာဟံ ယဒွတ် ခြီၐ္ဋသျာနုဂါမီ တဒွဒ် ယူယံ မမာနုဂါမိနော ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 અહમપ્યાત્મહિતમ્ અચેષ્ટમાનો બહૂનાં પરિત્રાણાર્થં તેષાં હિતં ચેષ્ટમાનઃ સર્વ્વવિષયે સર્વ્વેષાં તુષ્ટિકરો ભવામીત્યનેનાહં યદ્વત્ ખ્રીષ્ટસ્યાનુગામી તદ્વદ્ યૂયં મમાનુગામિનો ભવત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:33
12 अन्तरसन्दर्भाः  

tannimittam anyadEzinAM nikaTE prEritaH san ahaM svapadasya mahimAnaM prakAzayAmi|


tadvadasmAkaM bahutvE'pi sarvvE vayaM khrISTE EkazarIrAH parasparam aggapratyaggatvEna bhavAmaH|


AtmahitaH kEnApi na cESTitavyaH kintu sarvvaiH parahitazcESTitavyaH|


aparaM tat kutsitaM nAcarati, AtmacESTAM na kurutE sahasA na krudhyati parAniSTaM na cintayati,


pazyata tRtIyavAraM yuुSmatsamIpaM gantumudyatO'smi tatrApyahaM yuSmAn bhArAkrAntAn na kariSyAmi| yuSmAkaM sampattimahaM na mRgayE kintu yuSmAnEva, yataH pitrOH kRtE santAnAnAM dhanasanjcayO'nupayuktaH kintu santAnAnAM kRtE pitrO rdhanasanjcaya upayuktaH|


yuSmAkaM samIpE vayaM puna rdOSakSAlanakathAM kathayAma iti kiM budhyadhvE? hE priyatamAH, yuSmAkaM niSThArthaM vayamIzvarasya samakSaM khrISTEna sarvvANyEtAni kathayAmaH|


sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|


yatO'parE sarvvE yIzOH khrISTasya viSayAn na cintayanta AtmaviSayAn cintayanti|


aparaM bhinnajAtIyalOkAnAM paritrANArthaM tESAM madhyE susaMvAdaghOSaNAd asmAn pratiSEdhanti cEtthaM svIyapApAnAM parimANam uttarOttaraM pUrayanti, kintu tESAm antakArI krOdhastAn upakramatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्