Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 10:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tAn prati yAnyEtAni jaghaTirE tAnyasmAkaM nidarzanAni jagataH zESayugE varttamAnAnAm asmAkaM zikSArthaM likhitAni ca babhUvuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तान् प्रति यान्येतानि जघटिरे तान्यस्माकं निदर्शनानि जगतः शेषयुगे वर्त्तमानानाम् अस्माकं शिक्षार्थं लिखितानि च बभूवुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তান্ প্ৰতি যান্যেতানি জঘটিৰে তান্যস্মাকং নিদৰ্শনানি জগতঃ শেষযুগে ৱৰ্ত্তমানানাম্ অস্মাকং শিক্ষাৰ্থং লিখিতানি চ বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তান্ প্রতি যান্যেতানি জঘটিরে তান্যস্মাকং নিদর্শনানি জগতঃ শেষযুগে ৱর্ত্তমানানাম্ অস্মাকং শিক্ষার্থং লিখিতানি চ বভূৱুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တာန် ပြတိ ယာနျေတာနိ ဇဃဋိရေ တာနျသ္မာကံ နိဒရ္ၑနာနိ ဇဂတး ၑေၐယုဂေ ဝရ္တ္တမာနာနာမ် အသ္မာကံ ၑိက္ၐာရ္ထံ လိခိတာနိ စ ဗဘူဝုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તાન્ પ્રતિ યાન્યેતાનિ જઘટિરે તાન્યસ્માકં નિદર્શનાનિ જગતઃ શેષયુગે વર્ત્તમાનાનામ્ અસ્માકં શિક્ષાર્થં લિખિતાનિ ચ બભૂવુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 10:11
17 अन्तरसन्दर्भाः  

vanyayavasAni pApAtmanaH santAnAH| yEna ripuNA tAnyuptAni sa zayatAnaH, karttanasamayazca jagataH zESaH, karttakAH svargIyadUtAH|


yathA vanyayavasAni saMgRhya dAhyantE, tathA jagataH zESE bhaviSyati;


pratyayIbhavanakAlE'smAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivicyAsmAbhiH sAmpratam avazyamEva nidrAtO jAgarttavyaM|


bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|


aparanjca vayaM yat sahiSNutAsAntvanayO rjanakEna zAstrENa pratyAzAM labhEmahi tannimittaM pUrvvakAlE likhitAni sarvvavacanAnyasmAkam upadEzArthamEva lilikhirE|


puNyamivAgaNyata tat kEvalasya tasya nimittaM likhitaM nahi, asmAkaM nimittamapi,


Etasmin tE 'smAkaM nidarzanasvarUpA babhUvuH; atastE yathA kutsitAbhilASiNO babhUvurasmAbhistathA kutsitAbhilASibhi rna bhavitavyaM|


kiM vA sarvvathAsmAkaM kRtE tadvacanaM tEnOktaM? asmAkamEva kRtE tallikhitaM| yaH kSEtraM karSati tEna pratyAzAyuktEna karSTavyaM, yazca zasyAni marddayati tEna lAbhapratyAzAyuktEna mardditavyaM|


idamAkhyAnaM dRSTantasvarUpaM| tE dvE yOSitAvIzvarIyasandhI tayOrEkA sInayaparvvatAd utpannA dAsajanayitrI ca sA tu hAjirA|


yuSmAkaM vinItatvaM sarvvamAnavai rjnjAyatAM, prabhuH sannidhau vidyatE|


aparaM katipayalOkA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadESTavyanjca yatastat mahAdinam uttarOttaraM nikaTavartti bhavatIti yuSmAbhi rdRzyatE|


yEnAgantavyaM sa svalpakAlAt param AgamiSyati na ca vilambiSyatE|


hE bAlakAH, zESakAlO'yaM, aparaM khrISTAriNOpasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zESakAlO'stIti vayaM jAnImaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्