Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tatO'smatprabhO ryIzukhrISTasya punarAgamanaM pratIkSamANAnAM yuSmAkaM kasyApi varasyAbhAvO na bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ततोऽस्मत्प्रभो र्यीशुख्रीष्टस्य पुनरागमनं प्रतीक्षमाणानां युष्माकं कस्यापि वरस्याभावो न भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ততোঽস্মৎপ্ৰভো ৰ্যীশুখ্ৰীষ্টস্য পুনৰাগমনং প্ৰতীক্ষমাণানাং যুষ্মাকং কস্যাপি ৱৰস্যাভাৱো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ততোঽস্মৎপ্রভো র্যীশুখ্রীষ্টস্য পুনরাগমনং প্রতীক্ষমাণানাং যুষ্মাকং কস্যাপি ৱরস্যাভাৱো ন ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတော'သ္မတ္ပြဘော ရျီၑုခြီၐ္ဋသျ ပုနရာဂမနံ ပြတီက္ၐမာဏာနာံ ယုၐ္မာကံ ကသျာပိ ဝရသျာဘာဝေါ န ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તતોઽસ્મત્પ્રભો ર્યીશુખ્રીષ્ટસ્ય પુનરાગમનં પ્રતીક્ષમાણાનાં યુષ્માકં કસ્યાપિ વરસ્યાભાવો ન ભવતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:7
25 अन्तरसन्दर्भाः  

yA daza kanyAH pradIpAn gRhlatyO varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|


prabhu rvivAhAdAgatya yadaiva dvAramAhanti tadaiva dvAraM mOcayituM yathA bhRtyA apEkSya tiSThanti tathA yUyamapi tiSThata|


yataH prANigaNa Izvarasya santAnAnAM vibhavaprAptim AkAgkSan nitAntam apEkSatE|


kEvalaH sa iti nahi kintu prathamajAtaphalasvarUpam AtmAnaM prAptA vayamapi dattakaputratvapadaprAptim arthAt zarIrasya muktiM pratIkSamANAstadvad antarArttarAvaM kurmmaH|


ata upayuktasamayAt pUrvvam arthataH prabhOrAgamanAt pUrvvaM yuSmAbhi rvicArO na kriyatAM| prabhurAgatya timirENa pracchannAni sarvvANi dIpayiSyati manasAM mantraNAzca prakAzayiSyati tasmin samaya IzvarAd Ekaikasya prazaMsA bhaviSyati|


mama pAlanArthaM yUyaM mayA bhArAkrAntA nAbhavataitad EkaM nyUnatvaM vinAparAbhyaH samitibhyO yuSmAkaM kiM nyUnatvaM jAtaM? anEna mama dOSaM kSamadhvaM|


yatO vayam AtmanA vizvAsAt puNyalAbhAzAsiddhaM pratIkSAmahE|


kintvasmAkaM janapadaH svargE vidyatE tasmAccAgamiSyantaM trAtAraM prabhuM yIzukhrISTaM vayaM pratIkSAmahE|


asmAkaM jIvanasvarUpaH khrISTO yadA prakAziSyatE tadA tEna sArddhaM yUyamapi vibhavEna prakAziSyadhvE|


mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|


zESaM puNyamukuTaM madarthaM rakSitaM vidyatE tacca tasmin mahAdinE yathArthavicArakENa prabhunA mahyaM dAyiSyatE kEvalaM mahyam iti nahi kintu yAvantO lOkAstasyAgamanam AkAgkSantE tEbhyaH sarvvEbhyO 'pi dAyiSyatE|


paramasukhasyAzAm arthatO 'smAkaM mahata Izvarasya trANakarttu ryIzukhrISTasya prabhAvasyOdayaM pratIkSAmahE|


tadvat khrISTO'pi bahUnAM pApavahanArthaM balirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAd bhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaM dAsyati|


ataEva yUyaM manaHkaTibandhanaM kRtvA prabuddhAH santO yIzukhrISTasya prakAzasamayE yuSmAsu varttiSyamAnasyAnugrahasya sampUrNAM pratyAzAM kuruta|


kintu khrISTEna klEzAnAM sahabhAgitvAd Anandata tEna tasya pratApaprakAzE'pyAnanandEna praphullA bhaviSyatha|


tEna pradhAnapAlaka upasthitE yUyam amlAnaM gauravakirITaM lapsyadhvE|


tasyEzvaradinasyAgamanaM pratIkSamANairAkAgkSamANaizca yUSmAbhi rdharmmAcArEzvarabhaktibhyAM kIdRzai rlOkai rbhavitavyaM?


hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|


Izvarasya prEmnA svAn rakSata, anantajIvanAya cAsmAkaM prabhO ryIzukhrISTasya kRpAM pratIkSadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्