Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 IzvarO yIzukhrISTEna yuSmAn prati prasAdaM prakAzitavAn, tasmAdahaM yuSmannimittaM sarvvadA madIyEzvaraM dhanyaM vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 ईश्वरो यीशुख्रीष्टेन युष्मान् प्रति प्रसादं प्रकाशितवान्, तस्मादहं युष्मन्निमित्तं सर्व्वदा मदीयेश्वरं धन्यं वदामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ঈশ্ৱৰো যীশুখ্ৰীষ্টেন যুষ্মান্ প্ৰতি প্ৰসাদং প্ৰকাশিতৱান্, তস্মাদহং যুষ্মন্নিমিত্তং সৰ্ৱ্ৱদা মদীযেশ্ৱৰং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ঈশ্ৱরো যীশুখ্রীষ্টেন যুষ্মান্ প্রতি প্রসাদং প্রকাশিতৱান্, তস্মাদহং যুষ্মন্নিমিত্তং সর্ৱ্ৱদা মদীযেশ্ৱরং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဤၑွရော ယီၑုခြီၐ္ဋေန ယုၐ္မာန် ပြတိ ပြသာဒံ ပြကာၑိတဝါန်, တသ္မာဒဟံ ယုၐ္မန္နိမိတ္တံ သရွွဒါ မဒီယေၑွရံ ဓနျံ ဝဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 ઈશ્વરો યીશુખ્રીષ્ટેન યુષ્માન્ પ્રતિ પ્રસાદં પ્રકાશિતવાન્, તસ્માદહં યુષ્મન્નિમિત્તં સર્વ્વદા મદીયેશ્વરં ધન્યં વદામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:4
12 अन्तरसन्दर्भाः  

tataH sa uktavAn, yEbhyastatsAmarthyaM AdAyi, tAn vinAnyaH kOpi manuja EtanmataM grahItuM na zaknOti|


yadi mama nAmnA yat kinjcid yAcadhvE tarhi tadahaM sAdhayiSyAmi|


tatO mayA pituH samIpE prArthitE pitA nirantaraM yuSmAbhiH sArddhaM sthAtum itaramEkaM sahAyam arthAt satyamayam AtmAnaM yuSmAkaM nikaTaM prESayiSyati|


kintvitaH paraM pitrA yaH sahAyO'rthAt pavitra AtmA mama nAmni prErayiSyati sa sarvvaM zikSayitvA mayOktAH samastAH kathA yuSmAn smArayiSyati|


kintu pitu rnirgataM yaM sahAyamarthAt satyamayam AtmAnaM pituH samIpAd yuSmAkaM samIpE prESayiSyAmi sa Agatya mayi pramANaM dAsyati|


tatO barNabbAstatra upasthitaH san IzvarasyAnugrahasya phalaM dRSTvA sAnandO jAtaH,


iti zrutvA tE prabhuM dhanyaM prOcya vAkyamidam abhASanta, hE bhrAta ryihUdIyAnAM madhyE bahusahasrANi lOkA vizvAsina AsatE kintu tE sarvvE vyavasthAmatAcAriNa Etat pratyakSaM pazyasi|


prathamataH sarvvasmin jagati yuSmAkaM vizvAsasya prakAzitatvAd ahaM yuSmAkaM sarvvESAM nimittaM yIzukhrISTasya nAma gRhlan Izvarasya dhanyavAdaM karOmi|


aparanjca pUrvvaM yUyaM pApasya bhRtyA AstEti satyaM kintu yasyAM zikSArUpAyAM mUSAyAM nikSiptA abhavata tasyA AkRtiM manObhi rlabdhavanta iti kAraNAd Izvarasya dhanyavAdO bhavatu|


asmAkaM pitrEzvarENa prabhunA yIzukhrISTEna ca prasAdaH zAntizca yuSmabhyaM dIyatAM|


aparaM khrISTE yIzau vizvAsaprEmabhyAM sahitO'smatprabhOranugrahO 'tIva pracurO'bhat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्