Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yata IzvarO jnjAnavatastrapayituM mUrkhalOkAn rOcitavAn balAni ca trapayitum IzvarO durbbalAn rOcitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 यत ईश्वरो ज्ञानवतस्त्रपयितुं मूर्खलोकान् रोचितवान् बलानि च त्रपयितुम् ईश्वरो दुर्ब्बलान् रोचितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যত ঈশ্ৱৰো জ্ঞানৱতস্ত্ৰপযিতুং মূৰ্খলোকান্ ৰোচিতৱান্ বলানি চ ত্ৰপযিতুম্ ঈশ্ৱৰো দুৰ্ব্বলান্ ৰোচিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যত ঈশ্ৱরো জ্ঞানৱতস্ত্রপযিতুং মূর্খলোকান্ রোচিতৱান্ বলানি চ ত্রপযিতুম্ ঈশ্ৱরো দুর্ব্বলান্ রোচিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယတ ဤၑွရော ဇ္ဉာနဝတသ္တြပယိတုံ မူရ္ခလောကာန် ရောစိတဝါန် ဗလာနိ စ တြပယိတုမ် ဤၑွရော ဒုရ္ဗ္ဗလာန် ရောစိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

27 યત ઈશ્વરો જ્ઞાનવતસ્ત્રપયિતું મૂર્ખલોકાન્ રોચિતવાન્ બલાનિ ચ ત્રપયિતુમ્ ઈશ્વરો દુર્બ્બલાન્ રોચિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:27
27 अन्तरसन्दर्भाः  

EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|


taM papracchuzca, imE yad vadanti, tat kiM tvaM zRNOSi? tatO yIzustAn avOcat, satyam; stanyapAyizizUnAnjca bAlakAnAnjca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| EtadvAkyaM yUyaM kiM nApaThata?


anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAnE samupaviSTaM mathinAmAnam EkaM manujaM vilOkya taM babhASE, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|


vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|


kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantO janAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESa vAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcid vidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzum utthitinjca pracArayat|


kastvAM zAstRtvavicArayitRtvapadayO rniyuktavAn, iti vAkyamuktvA tai ryO mUsA avajnjAtastamEva IzvaraH stambamadhyE darzanadAtrA tEna dUtEna zAstAraM muktidAtAranjca kRtvA prESayAmAsa|


imAM kathAM zrutvA tE manaHsu biddhAH santastaM prati dantagharSaNam akurvvan|


jnjAnI kutra? zAstrI vA kutra? ihalOkasya vicAratatparO vA kutra? ihalOkasya jnjAnaM kimIzvarENa mOhIkRtaM nahi?


Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|


vayanjcEhalOkasyAtmAnaM labdhavantastannahi kintvIzvarasyaivAtmAnaM labdhavantaH, tatO hEtOrIzvarENa svaprasAdAd asmabhyaM yad yad dattaM tatsarvvam asmAbhi rjnjAtuM zakyatE|


tasya patrANi gurutarANi prabalAni ca bhavanti kintu tasya zArIrasAkSAtkArO durbbala AlApazca tucchanIya iti kaizcid ucyatE|


aparaM tad dhanam asmAbhi rmRNmayESu bhAjanESu dhAryyatE yataH sAdbhutA zakti rnAsmAkaM kintvIzvarasyaivEti jnjAtavyaM|


hE mama priyabhrAtaraH, zRNuta, saMsArE yE daridrAstAn IzvarO vizvAsEna dhaninaH svaprEmakAribhyazca pratizrutasya rAjyasyAdhikAriNaH karttuM kiM na varItavAn? kintu daridrO yuSmAbhiravajnjAyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्