Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 कुरिन्थियों 1:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yatO hEtO ryE vinazyanti tE tAM kruzasya vArttAM pralApamiva manyantE kinjca paritrANaM labhamAnESvasmAsu sA IzvarIyazaktisvarUpA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यतो हेतो र्ये विनश्यन्ति ते तां क्रुशस्य वार्त्तां प्रलापमिव मन्यन्ते किञ्च परित्राणं लभमानेष्वस्मासु सा ईश्वरीयशक्तिस्वरूपा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যতো হেতো ৰ্যে ৱিনশ্যন্তি তে তাং ক্ৰুশস্য ৱাৰ্ত্তাং প্ৰলাপমিৱ মন্যন্তে কিঞ্চ পৰিত্ৰাণং লভমানেষ্ৱস্মাসু সা ঈশ্ৱৰীযশক্তিস্ৱৰূপা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যতো হেতো র্যে ৱিনশ্যন্তি তে তাং ক্রুশস্য ৱার্ত্তাং প্রলাপমিৱ মন্যন্তে কিঞ্চ পরিত্রাণং লভমানেষ্ৱস্মাসু সা ঈশ্ৱরীযশক্তিস্ৱরূপা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယတော ဟေတော ရျေ ဝိနၑျန္တိ တေ တာံ ကြုၑသျ ဝါရ္တ္တာံ ပြလာပမိဝ မနျန္တေ ကိဉ္စ ပရိတြာဏံ လဘမာနေၐွသ္မာသု သာ ဤၑွရီယၑက္တိသွရူပါ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 યતો હેતો ર્યે વિનશ્યન્તિ તે તાં ક્રુશસ્ય વાર્ત્તાં પ્રલાપમિવ મન્યન્તે કિઞ્ચ પરિત્રાણં લભમાનેષ્વસ્માસુ સા ઈશ્વરીયશક્તિસ્વરૂપા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 1:18
21 अन्तरसन्दर्भाः  

yEyaM kathA bhaviSyadvAdinAM granthESu likhitAstE sAvadhAnA bhavata sa kathA yathA yuSmAn prati na ghaTatE|


kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantO janAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESa vAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcid vidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzum utthitinjca pracArayat|


tadA zmazAnAd utthAnasya kathAM zrutvA kEcid upAhaman, kEcidavadan EnAM kathAM punarapi tvattaH zrOSyAmaH|


paramEzvarO dinE dinE paritrANabhAjanai rmaNPalIm avarddhayat|


yataH khrISTasya susaMvAdO mama lajjAspadaM nahi sa Izvarasya zaktisvarUpaH san A yihUdIyEbhyO 'nyajAtIyAn yAvat sarvvajAtIyAnAM madhyE yaH kazcid tatra vizvasiti tasyaiva trANaM janayati|


Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|


yuSmAkaM vizvAsO yadi vitathO na bhavEt tarhi susaMvAdayuktAni mama vAkyAni smaratAM yuSmAkaM tEna susaMvAdEna paritrANaM jAyatE|


prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yata AtmikavicArENa sA vicAryyEti hEtOH sa tAM pralApamiva manyatE bOddhunjca na zaknOti|


yatO yIzukhrISTaM tasya kruzE hatatvanjca vinA nAnyat kimapi yuSmanmadhyE jnjApayituM vihitaM buddhavAn|


yasmAdihalOkasya jnjAnam Izvarasya sAkSAt mUPhatvamEva| Etasmin likhitamapyAstE, tIkSNA yA jnjAninAM buddhistayA tAn dharatIzvaraH|


khrISTasya kRtE vayaM mUPhAH kintu yUyaM khrISTEna jnjAninaH, vayaM durbbalA yUyanjca sabalAH, yUyaM sammAnitA vayanjcApamAnitAH|


asmAkaM yuddhAstrANi ca na zArIrikAni kintvIzvarENa durgabhanjjanAya prabalAni bhavanti,


asmAbhi rghOSitaH susaMvAdO yadi pracchannaH; syAt tarhi yE vinaMkSyanti tESAmEva dRSTitaH sa pracchannaH;


yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|


yatO hEtOstE paritrANaprAptayE satyadharmmasyAnurAgaM na gRhItavantastasmAt kAraNAd


yazcAsmAkaM vizvAsasyAgrEsaraH siddhikarttA cAsti taM yIzuM vIkSAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tucchIkRtya kruzasya yAtanAM sOPhavAn IzvarIyasiMhAsanasya dakSiNapArzvE samupaviSTavAMzca|


Izvarasya vAdO'maraH prabhAvaviziSTazca sarvvasmAd dvidhArakhaggAdapi tIkSNaH, aparaM prANAtmanO rgranthimajjayOzca paribhEdAya vicchEdakArI manasazca sagkalpAnAm abhiprEtAnAnjca vicArakaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्