Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

65 पुरातननियमस्य मोक्षश्लोकाः

65 पुरातननियमस्य मोक्षश्लोकाः

आदिकालतः एव भगवतः प्रेम मानवानां प्रति प्रकटितम् अस्ति। आदौ नरनारी सृष्ट्वा तैः सह सम्बन्धं स्थापयितुम् ऐच्छत्।

यद्यपि ते पापं कृतवन्तः, तथापि भगवान् स्वकरुणया क्षमां दत्त्वा तेषां जीवनं नष्टं कर्तुं नैच्छत्।

पुराकाले भगवतः क्षमा प्राप्तुं निर्दोषपशोः बलिदानम् आवश्यकम् आसीत्। तेन बलिदानेन भगवान् नूह-सहितं कृतं नियमं पुनः स्थापितवान्, मानवानां दुष्टाचारैः पृथिवीं न विनाशयितुं प्रतिज्ञाम् अकरोत्।

सर्वदा भगवान् स्वमूल्यवान् सृष्टिः स्वसान्निध्ये आनेतुं उपायम् अन्वेषयति। किन्तु बहवः भगवतः सिद्धान्तेभ्यः आज्ञाभ्यश्च विमुखीभूताः पथभ्रष्टाः च अभूवन्।

पुराकाले अपि भगवान् मानवानां साहाय्यम् अकरोत्, सदैव उपस्थितः आसीत्, कथं अस्मान् मोक्षयिष्यति इति दर्शयन्।

पुरातननियमे जनाः मसीहस्य आगमनम् आकाङ्क्षया प्रतीक्षन्ते स्म, भगवान् स्वप्रतिज्ञाः पालितवान्, अस्माकं त्राता आगमनात् पूर्वम् अपि। यथा उत्पत्तिग्रन्थे ४९:१८ उक्तम्, "त्वत्परायणे भगवन्, अहं प्रतीक्षां करोमि" (तव तारणस्य प्रतीक्षां करोमि, हे प्रभो)।


ईश्वरस्य प्रार्थना

हे परमेश्वर, हे मुक्तिदाता! अद्य त्वां शरणं गच्छामि, तव मुखं दर्शनार्थं याचे। धन्यवादः ते, यतोऽसि मम मोक्षस्य दाता, मम पुरतः शक्तिशाली योद्धा इव मम युद्धानि योद्धुम्। यथा बलवता बाहुना विस्तृतेन च करेण त्वया तव प्रजाः इज़रायेलः मिश्रदेशस्य दास्यात् मुक्ताः कृताः, तथैव मां रक्ष। हे पितः, धन्यवादः ते, यतः त्वं तव वचनं वा तव नियमान् वा न व्यर्थं करोषि। धन्यवादः अस्माकं त्रात्रेः मुक्तिदातुश्च प्रतिज्ञायै। जगत्सृष्टेः पूर्वमपि त्वं मानवानां मोक्षं चिन्तयसि स्म। यथा मृत्युः एकेन मनुष्येण प्रविष्टा, तथैव एकेन मनुष्येण पुनरुत्थानमपि। हे पितः, धन्यवादः ते, यतः यत्र पापं बहुलं भवति, तत्रैव अनुग्रहः अतिबहुलं भवति। हे ममेश्वर, तुभ्यं सर्वं यशः सर्वं च मानं भवतु। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्