आदिकालतः एव भगवतः प्रेम मानवानां प्रति प्रकटितम् अस्ति। आदौ नरनारी सृष्ट्वा तैः सह सम्बन्धं स्थापयितुम् ऐच्छत्।
यद्यपि ते पापं कृतवन्तः, तथापि भगवान् स्वकरुणया क्षमां दत्त्वा तेषां जीवनं नष्टं कर्तुं नैच्छत्।
पुराकाले भगवतः क्षमा प्राप्तुं निर्दोषपशोः बलिदानम् आवश्यकम् आसीत्। तेन बलिदानेन भगवान् नूह-सहितं कृतं नियमं पुनः स्थापितवान्, मानवानां दुष्टाचारैः पृथिवीं न विनाशयितुं प्रतिज्ञाम् अकरोत्।
सर्वदा भगवान् स्वमूल्यवान् सृष्टिः स्वसान्निध्ये आनेतुं उपायम् अन्वेषयति। किन्तु बहवः भगवतः सिद्धान्तेभ्यः आज्ञाभ्यश्च विमुखीभूताः पथभ्रष्टाः च अभूवन्।
पुराकाले अपि भगवान् मानवानां साहाय्यम् अकरोत्, सदैव उपस्थितः आसीत्, कथं अस्मान् मोक्षयिष्यति इति दर्शयन्।
पुरातननियमे जनाः मसीहस्य आगमनम् आकाङ्क्षया प्रतीक्षन्ते स्म, भगवान् स्वप्रतिज्ञाः पालितवान्, अस्माकं त्राता आगमनात् पूर्वम् अपि। यथा उत्पत्तिग्रन्थे ४९:१८ उक्तम्, "त्वत्परायणे भगवन्, अहं प्रतीक्षां करोमि" (तव तारणस्य प्रतीक्षां करोमि, हे प्रभो)।