Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

117 दण्डस्य विषये बाइबिलस्य श्लोकाः

117 दण्डस्य विषये बाइबिलस्य श्लोकाः

भगवद्वाक्ये, दण्डविषयः पुनः पुनः श्रूयते यः दैवीं न्यायप्रणालीं परमेश्वरस्य शिशुपालनञ्च चिन्तयितुं प्रेरयति। धर्मग्रन्थेषु पश्यामः यत् परमेश्वरः स्ववाक्यविमुखान् पापकर्मसु आसक्तांश्च दण्डयति। परन्तु एते दण्डाः क्रोधस्य नृशंसताया वा प्रतीकत्वेन न गणनीयाः, अपि तु परमेश्वरस्य प्रेमस्य न्यायस्य च अभिव्यक्तिरूपेण।

पुरातननियमे दृश्यते यत् स्वाज्ञाभङ्गकरणेन अन्यदेवपूजया च परमेश्वरः स्वजनं दण्डितवान्। इदं तेषां विनाशाय न, अपि तु शिक्षणाय महत्त्वपूर्णपाठानां बोधनाय च कृतम्। यथा पिता स्वसुतान् मार्गदर्शनार्थं संस्कारार्थं च दण्डयति, तथैव परमेश्वरः अपि प्रेम्णा अस्मान् दण्डयति।

नूतननियमे वृत्तान्तः प्राप्यते विप्रकृष्टपुत्रस्य, यत्र येशुः दैवीदण्डस्य उद्धारकस्वरूपं दर्शयति। यद्यपि विप्रकृष्टपुत्रः पितुः गृहात् बहिर्गत्वा स्वसर्वं धनं दुर्व्ययेन नष्टवान्, तथापि पश्चात्तापेन पुनरागमने सः उदारभावेन स्वीकृतः। अत्र दण्डः पुत्रविनाशाय न, अपि तु तस्य पश्चात्तापाय पित्रा सह सम्बन्धसुधाराय च अभवत्।

अतः दण्डः स्वतः नकारात्मकः न गणनीयः, अपि तु वर्धनस्य शिक्षणस्य परमेश्वरेण सह मेलमिलापस्य च अवसररूपेण। स्वकर्मसु चिन्तनं करणीयम्, परमेश्वरस्य इच्छानुसारं जीवनयापनं भवति वा न वा इति परीक्षणं करणीयम्। यदि वयं दोषान् कुर्मः दण्डिताः च भवामः, तर्हि परमेश्वरस्य करुणायां क्षमायां च विश्वासः कर्तव्यः।


मत्ती 25:46

पश्चादम्यनन्तशास्तिं किन्तु धार्म्मिका अनन्तायुषं भोक्तुं यास्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:6

परेशः प्रीयते यस्मिन् तस्मै शास्तिं ददाति यत्। यन्तु पुत्रं स गृह्लाति तमेव प्रहरत्यपि।"

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:11

शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 12:48

किन्तु यो जनोऽज्ञात्वा प्रहारार्हं कर्म्म करोति सोल्पप्रहारान् प्राप्स्यति। यतो यस्मै बाहुल्येन दत्तं तस्मादेव बाहुल्येन ग्रहीष्यते, मानुषा यस्य निकटे बहु समर्पयन्ति तस्माद् बहु याचन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:10-11

ते त्वल्पदिनानि यावत् स्वमनोऽमतानुसारेण शास्तिं कृतवन्तः किन्त्वेषोऽस्माकं हिताय तस्य पवित्रताया अंशित्वाय चास्मान् शास्ति। शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 4:18

प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 4:2

त्वं वाक्यं घोषय कालेऽकाले चोत्सुको भव पूर्णया सहिष्णुतया शिक्षया च लोकान् प्रबोधय भर्त्सय विनयस्व च।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 6:23

यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 3:19

येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:18

अतएव ये मानवाः पापकर्म्मणा सत्यतां रुन्धन्ति तेषां सर्व्वस्य दुराचरणस्याधर्म्मस्य च विरुद्धं स्वर्गाद् ईश्वरस्य कोपः प्रकाशते।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 5:28-29

एतदर्थे यूयम् आश्चर्य्यं न मन्यध्वं यतो यस्मिन् समये तस्य निनादं श्रुत्वा श्मशानस्थाः सर्व्वे बहिरागमिष्यन्ति समय एतादृश उपस्थास्यति। तस्माद् ये सत्कर्म्माणि कृतवन्तस्त उत्थाय आयुः प्राप्स्यन्ति ये च कुकर्माणि कृतवन्तस्त उत्थाय दण्डं प्राप्स्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 थिस्सलुनीकियों 1:8-9

तदानीम् ईश्वरानभिज्ञेभ्यो ऽस्मत्प्रभो र्यीशुख्रीष्टस्य सुसंवादाग्राहकेभ्यश्च लोकेभ्यो जाज्वल्यमानेन वह्निना समुचितं फलं यीशुना दास्यते; ते च प्रभो र्वदनात् पराक्रमयुक्तविभवाच्च सदातनविनाशरूपं दण्डं लप्स्यन्ते,

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 10:28

ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:6

यत एतेभ्यः कर्म्मभ्य आज्ञालङ्घिनो लोकान् प्रतीश्वरस्य क्रोधो वर्त्तते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 4:17

यतो विचारस्यारम्भसमये ईश्वरस्य मन्दिरे युज्यते यदि चास्मत्स्वारभते तर्हीश्वरीयसुसंवादाग्राहिणां शेषदशा का भविष्यति?

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 11:22

तस्मादहं युष्मान् वदामि, विचारदिने युष्माकं दशातः सोरसीदोनो र्दशा सह्यतरा भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 11:32

किन्तु यदास्माकं विचारो भवति तदा वयं जगतो जनैः समं यद् दण्डं न लभामहे तदर्थं प्रभुना शास्तिं भुंज्महे।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:19

हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 12:47-48

यो दासः प्रभेाराज्ञां ज्ञात्वापि सज्जितो न तिष्ठति तदाज्ञानुसारेण च कार्य्यं न करोति सोनेकान् प्रहारान् प्राप्स्यति; किन्तु यो जनोऽज्ञात्वा प्रहारार्हं कर्म्म करोति सोल्पप्रहारान् प्राप्स्यति। यतो यस्मै बाहुल्येन दत्तं तस्मादेव बाहुल्येन ग्रहीष्यते, मानुषा यस्य निकटे बहु समर्पयन्ति तस्माद् बहु याचन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 3:36

यः कश्चित् पुत्रे विश्वसिति स एवानन्तम् परमायुः प्राप्नोति किन्तु यः कश्चित् पुत्रे न विश्वसिति स परमायुषो दर्शनं न प्राप्नोति किन्त्वीश्वरस्य कोपभाजनं भूत्वा तिष्ठति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 18:34-35

इति कथयित्वा तस्य प्रभुः क्रुद्ध्यन् निजप्राप्यं यावत् स न परिशोधितवान्, तावत् प्रहारकानां करेषु तं समर्पितवान्। यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:26-27

सत्यमतस्य ज्ञानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते ऽन्यत् किमपि बलिदानं नावशिष्यते किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:7-8

युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते। स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 पतरस 2:4

ईश्वरः कृतपापान् दूतान् न क्षमित्वा तिमिरशृङ्खलैः पाताले रुद्ध्वा विचारार्थं समर्पितवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 13:4

यतस्तव सदाचरणाय स ईश्वरस्य भृत्योऽस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं शङ्कस्व यतः स निरर्थकं खङ्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:13-14

सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति। अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 5:29

तस्माद् ये सत्कर्म्माणि कृतवन्तस्त उत्थाय आयुः प्राप्स्यन्ति ये च कुकर्माणि कृतवन्तस्त उत्थाय दण्डं प्राप्स्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 5:10

यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 20:12-13

अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः। तदानीं समुद्रेण स्वान्तरस्था मृतजनाः समर्पिताः, मृत्युपरलोकाभ्यामपि स्वान्तरस्था मृतजनाः सर्मिपताः, तेषाञ्चैकैकस्य स्वक्रियानुयायी विचारः कृतः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 1:9

यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 2:5

तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि?

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 13:3

युष्मानहं वदामि तथा न किन्तु मनःसु न परावर्त्तितेषु यूयमपि तथा नंक्ष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 पतरस 3:9

केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 5:5

स नरः शरीरनाशार्थमस्माभिः शयतानो हस्ते समर्पयितव्यस्ततोऽस्माकं प्रभो र्यीशो र्दिवसे तस्यात्मा रक्षां गन्तुं शक्ष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 12:36

किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं,

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 9:27

अपरं यथा मानुषस्यैककृत्वो मरणं तत् पश्चाद् विचारो निरूपितोऽस्ति,

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 4:6

एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 21:8

किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 14:10-11

सो ऽपीश्वरस्य क्रोधपात्रे स्थितम् अमिश्रितं मदत् अर्थत ईश्वरस्य क्रोधमदं पास्यति पवित्रदूतानां मेषशावकस्य च साक्षाद् वह्निगन्धकयो र्यातनां लप्स्यते च। तेषां यातनाया धूमो ऽनन्तकालं यावद् उद्गमिष्यति ये च पशुं तस्य प्रतिमाञ्च पूजयन्ति तस्य नाम्नो ऽङ्कं वा गृह्लन्ति ते दिवानिशं कञ्चन विरामं न प्राप्स्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 13:42

यत्र रोदनं दन्तघर्षणञ्च भवति, तत्राग्निकुण्डे निक्षेप्स्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 2:6-8

किन्तु स एकैकमनुजाय तत्कर्म्मानुसारेण प्रतिफलं दास्यति; वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति। अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:30-31

यतः परमेश्वरः कथयति, "दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।" पुनरपि, "तदा विचारयिष्यन्ते परेशेन निजाः प्रजाः।" इदं यः कथितवान् तं वयं जानीमः। अमरेश्वरस्य करयोः पतनं महाभयानकं।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 थिस्सलुनीकियों 1:6-7

यतः स्वकीयस्वर्गदूतानां बलैः सहितस्य प्रभो र्यीशोः स्वर्गाद् आगमनकाले युष्माकं क्लेशकेभ्यः क्लेशेन फलदानं सार्द्धमस्माभिश्च क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते;

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे परमेश्वर, न्याय्य, पवित्र और पूर्ण, आपकी इच्छा और आपके प्रत्येक विचार कितने उत्तम हैं! आपकी बुद्धि और आपकी मेधा के लिए मैं आपको महिमा देता हूँ। आपका महान प्रेम और सामर्थ्य सदा प्रकट होता है। सारी प्रशंसा सदा आपके लिए हो। हे प्रभु, मेरी आत्मा आपको धन्यवाद देती है। आप महान हैं! आपकी असीम दया में, मैं आपके सामने विनम्र होकर प्रार्थना करता हूँ कि आप मेरी गलतियों और पापों को क्षमा करें। मैं स्वीकार करता हूँ कि मैंने आपको निराश किया है और अपने जीवन में गलत निर्णय लिए हैं। हे मेरे प्यारे पिता, मुझे आपके क्षमा की आवश्यकता है। मुझे उस दंड से मुक्त करें जिसका मैं अधिकारी हूँ। मुझे पता है कि आप क्रोध में धीमे और दयालु हैं, अपने असीम प्रेम से मेरे सभी अपराधों को क्षमा करने में सक्षम हैं। मुझे अपने कर्मों पर सच्चा पश्चाताप है और मैं आपके मार्ग पर चलने के लिए अपने कदमों को सुधारने का दृढ़ संकल्प करता हूँ। आपकी दया और कृपा मुझ पर बरसे ताकि मैं आपकी कृपा में पुनर्जन्म ले सकूँ और आपके साथ सद्भाव में रह सकूँ। हे परमेश्वर, मैं आपसे प्रार्थना करता हूँ कि आप मुझे क्षमा करें और मुझे एक बेहतर इंसान बनने में मदद करें। मैं अपने जीवन और अपने भाग्य को आपके हाथों में सौंपता हूँ, आपकी असीम दया पर भरोसा करते हुए। हे मेरे परमेश्वर, आज मेरी प्रार्थना सुनने और आपके असीम प्रेम के लिए धन्यवाद। येशु के नाम में, आमीन।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्