Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

69 परमेश्वरस्य निष्ठाविषये बाइबिलस्य श्लोकाः

69 परमेश्वरस्य निष्ठाविषये बाइबिलस्य श्लोकाः

ईश्वरस्य करं गृहीत्वा न कदापि एकाकी भविष्यसि। सः त्वां प्रगाढं प्रेम करोति। दिवसस्य प्रत्येकं क्षणं सः जानाति, तस्य प्रति तव कर्माणि दृष्टवान्, तव त्यागान्, वैराग्यं च जानाति। अतः अन्तिमश्वासपर्यन्तं सह स्थितुं प्रतिज्ञातवान् अस्ति।

रोगे, पीडायां, अन्तिमक्षणेऽपि ईश्वरः सर्वदा उपस्थितः। तव पिता तव पार्श्वे अस्ति, यतः सः स्वनियमानां प्रति सत्यः, स्वप्रतिज्ञाः न कदापि भञ्जति। सः तव जीवनं आशिषा पूर्णं करिष्यति, दुःखेषु अपि स्वकरुणां दर्शयिष्यति, भक्तस्य तव निष्ठां च सत्करिष्यति।

प्रभुः त्वां विश्रामं नेष्यति। स्वर्गलोके तव कृते निवासस्थानं सज्जीकृतवान् यत्र न दुःखं भविष्यति। तव अश्रूणि प्रमार्जिष्यति, पृथिव्यां तव परिश्रमस्य फलं दास्यति, तव निष्कामप्रेमं, समर्पणं च पुरस्कृत्य।

अल्पायां निष्ठायां कारणात् तव अनन्तः पिता बहुधा त्वां पुरस्करिष्यति। भविष्यत्काले भयं मा कुरु। ईश्वरे विश्रामं प्राप्नु, तस्मिन् विश्वासं कुरु। लाज्जितः न भविष्यसि, यतः सः तव जीवनम् उन्नतिं नेष्यति। (यूहन्ना १४:२-३ इति स्मरणीयम् )


1 थिस्सलुनीकियों 5:24

यो युष्मान् आह्वयति स विश्वसनीयोऽतः स तत् साधयिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 थिस्सलुनीकियों 3:3

किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 2:13

यदि वयं न विश्वासामस्तर्हि स विश्वास्यस्तिष्ठति यतः स्वम् अपह्नोतुं न शक्नोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:23

यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 1:5

यश्च यीशुख्रीष्टो विश्वस्तः साक्षी मृतानां मध्ये प्रथमजातो भूमण्डलस्थराजानाम् अधिपतिश्च भवति, एतेभ्यो ऽनुग्रहः शान्तिश्च युष्मासु वर्त्ततां।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 4:21

किन्त्वीश्वरेण यत् प्रतिश्रुतं तत् साधयितुं शक्यत इति निश्चितं विज्ञाय दृढविश्वासः सन् ईश्वरस्य महिमानं प्रकाशयाञ्चकार।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:20

तत्र च ममाकाङ्क्षा प्रत्याशा च सिद्धिं गमिष्यति फलतोऽहं केनापि प्रकारेण न लज्जिष्ये किन्तु गते सर्व्वस्मिन् काले यद्वत् तद्वद् इदानीमपि सम्पूर्णोत्साहद्वारा मम शरीरेण ख्रीष्टस्य महिमा जीवने मरणे वा प्रकाशिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 11:25-26

तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति; यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि?

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 3:10

यतो हेतोरहं ख्रीष्टं तस्य पुनरुत्थिते र्गुणं तस्य दुःखानां भागित्वञ्च ज्ञात्वा तस्य मृत्योराकृतिञ्च गृहीत्वा

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:4

खिद्यमाना मनुजा धन्याः, यस्मात् ते सान्त्वनां प्राप्सन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:18

किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:5

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 1:9

य ईश्वरः स्वपुत्रस्यास्मत्प्रभो र्यीशुख्रीष्टस्यांशिनः कर्त्तुं युष्मान् आहूतवान् स विश्वसनीयः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 4:20-21

अपरम् अविश्वासाद् ईश्वरस्य प्रतिज्ञावचने कमपि संशयं न चकार; किन्त्वीश्वरेण यत् प्रतिश्रुतं तत् साधयितुं शक्यत इति निश्चितं विज्ञाय दृढविश्वासः सन् ईश्वरस्य महिमानं प्रकाशयाञ्चकार।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 3:3-4

कैश्चिद् अविश्वसने कृते तेषाम् अविश्वसनात् किम् ईश्वरस्य विश्वास्यताया हानिरुत्पत्स्यते? यस्माद् एक ईश्वरो विश्वासात् त्वक्छेदिनो विश्वासेनात्वक्छेदिनश्च सपुण्यीकरिष्यति। तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव। केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 4:19

अत ईश्वरेच्छातो ये दुःखं भुञ्जते ते सदाचारेण स्वात्मानो विश्वास्यस्रष्टुरीश्वस्य कराभ्यां निदधतां।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 2:8-9

यूयम् अनुग्रहाद् विश्वासेन परित्राणं प्राप्ताः, तच्च युष्मन्मूलकं नहि किन्त्वीश्वरस्यैव दानं, तत् कर्म्मणां फलम् अपि नहि, अतः केनापि न श्लाघितव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 10:13

मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 24:35

नभोमेदिन्यो र्लुप्तयोरपि मम वाक् कदापि न लोप्स्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:5-6

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।" अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 1:9

यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे परमपिता, भवतः पुरतः मम जीवनम् अस्ति, मम उत्थानं शयनं च, भवान् एतत् सम्यक् जानाति। नास्ति किञ्चित् यत् अहं भवतः सकाशात् गुप्तुं शक्नुयाम्। प्रभो, अद्य त्वां प्रार्थये यत् मां भवतः विश्वासं कर्तुं साहाय्यं कुरु। भवतः कृपायां विश्वासं कर्तुं साहाय्यं कुरु, येन अहं ज्ञातुं शक्नुयामि यत् भवति मृत्युः लाभः एव अस्ति, नास्ति किञ्चित् कारणं येन अहं भयं अनुभवेयम्। अतः मां भवतः दर्शनस्य आनन्दं शिक्षयतु, यतः भवान् मम कृते सर्वोपरि अस्ति। हे मम ईश्वर, अहं भवतः मुखं साक्षात् द्रष्टुम् इच्छामि, भवतः नाम चिरकालं यावत् पूजयितुम् इच्छामि। मां भवतः मार्गाः बोधयतु, भवतः इच्छायां चलितुं प्रेरयतु, भवतः प्रेम्णा च आवृतं कुरु। हे मम येशु, अहं भवन्तं स्निह्यामि। येशोः नाम्नि, आमेन।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्