वर्ग मूर्तिपूजकम् प्रसन्नता भवतु स्नेहः मित्रता स्तुतिः पूजा च त्वं पिबसि मातापितरौ आशीर्वादः विवाह सान्त्वना जन्मदिन आशा सुसमाचार प्रचारं कुर्वन्तु विश्वासः बलः अंत्येष्टि युवानः विवाहाः नार्यः मृत्यु बालकाः अर्पणम् प्रार्थना क्षम्यताम् मोक्षः आरोग्यम् पवित्रता अनन्तजीवनम् शक्नोति भगवान येशुः आध्यात्मिक यथार्थ आवश्यकतायाः समयः भद्रंकृ अन्तर्यामी उपवासः विशेष दिवस कृतवेदित्व आज्ञापालनम् सर्वे अवसरः ईश्वरस्य वस्तूनि प्रकृति शान्तिः प्रसिद्धः सुभगा रविवारं विशेष आयोजन मन्त्रालयाः आगन्तुकाः वेदना कठिनता च आनंदं कुरीतिः व्यसनं च भविष्यवाणी मुद्रा यौन विषयाः पापम् न्याय कठिन श्लोक कण्ठस्थं कुर्वन्तु जीवनस्य चरणाः प्रार्थना अनुरोधाः जागरणम् आमन्त्रणानि श्वशन क्रिसमस न्यासः रक्षणम् बाइबिलस्य प्रतिज्ञाः एस्पिरितु सन्तो मूर्तिपूजकम्
उपवर्ग ईश्वरस्य विश्वासः न तु मूर्तिषु गूढप्रथानां जोखिमाः डायनविरुद्धं ईश्वरस्य शक्तिः ईश्वरस्य मूर्तिनां प्रत्याख्यानम् गूढप्रथाभ्यः दूरं तिष्ठन्तु ज्योतिषशास्त्र एवं भविष्यवाणी सन्तेरिया जादू-टोना आध्यात्मिक वञ्चना जादू-टोना-प्रलोभनस्य प्रतिरोधं कुरुत मिथ्याभविष्यद्वादिनो तेषां वञ्चनाः च मूर्तिवेदीनां विनाशः आत्मानां आह्वानम् आत्मानां माध्यमानां च मिथ्यात्वम् भाग्यविदां कुण्डलीनां च वञ्चना गूढप्रथानां निषेधः ईश्वरस्य विश्वासः न तु मूर्तिषु मन्त्राणां आकर्षणानां च व्यर्थता मूर्तिभ्यः दूरं स्थातुं महत्त्वम् कृष्णजादूप्रथानां अस्वीकारः अन्धविश्वासप्रथाः मूर्तिभ्यः यज्ञः मिथ्याप्रत्ययाः अन्धविश्वासः च जादूविरुद्धं ईश्वरस्य वचनम् मूर्तिविरुद्धं ईश्वरस्य न्यायः आध्यात्मिकसम्बन्धं भङ्गयन् गूढ अभ्यास बिम्बानां मिथ्यादेवानां च प्रत्याख्यानम् जादू-टोना-प्रथाः भङ्गः ताबीजस्य प्रयोगे निन्दा आत्मा पंथानां मिथ्यात्वम् मिथ्यादेवतानां मुखौटां विमोचन Engaño de las Practicas Espiritistas सैन्टेरिया प्रथाएँ भविष्यत्वादस्य वञ्चनम्
उपलब्धाः बाइबिलसंस्करणाः : १. सत्यवेदः। Sanskrit NT in Devanagari
इब्रानियों 4:16 अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।
रोमियों 8:31 इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?
रोमियों 15:13 अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
1 पतरस 5:7 यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।
2 कुरिन्थियों 3:4-5 ख्रीष्टेनेश्वरं प्रत्यस्माकम् ईदृशो दृढविश्वासो विद्यते; वयं निजगुणेन किमपि कल्पयितुं समर्था इति नहि किन्त्वीश्वरादस्माकं सामर्थ्यं जायते।
रोमियों 8:38-39 यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।
1 योहन 4:18 प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः।
2 तीमुथियु 1:12 तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।
1 योहन 5:14 तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।
फिलिप्पियों 1:6 युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
1 तीमुथियुस 6:17 इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता
2 कुरिन्थियों 1:9 अतो वयं स्वेषु न विश्वस्य मृतलोकानाम् उत्थापयितरीश्वरे यद् विश्वासं कुर्म्मस्तदर्थम् अस्माभिः प्राणदण्डो भोक्तव्य इति स्वमनसि निश्चितं।
इब्रानियों 13:6 अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
अस्मान् अनुसरणं कुर्वन्तु : १.