वर्ग मूर्तिपूजकम् प्रसन्नता भवतु स्नेहः मित्रता स्तुतिः पूजा च त्वं पिबसि मातापितरौ आशीर्वादः विवाह सान्त्वना जन्मदिन आशा सुसमाचार प्रचारं कुर्वन्तु विश्वासः बलः अंत्येष्टि युवानः विवाहाः नार्यः मृत्यु बालकाः अर्पणम् प्रार्थना क्षम्यताम् मोक्षः आरोग्यम् पवित्रता अनन्तजीवनम् शक्नोति भगवान येशुः आध्यात्मिक यथार्थ आवश्यकतायाः समयः भद्रंकृ अन्तर्यामी उपवासः विशेष दिवस कृतवेदित्व आज्ञापालनम् सर्वे अवसरः ईश्वरस्य वस्तूनि प्रकृति शान्तिः प्रसिद्धः सुभगा रविवारं विशेष आयोजन मन्त्रालयाः आगन्तुकाः वेदना कठिनता च आनंदं कुरीतिः व्यसनं च भविष्यवाणी मुद्रा यौन विषयाः पापम् न्याय कठिन श्लोक कण्ठस्थं कुर्वन्तु जीवनस्य चरणाः प्रार्थना अनुरोधाः जागरणम् आमन्त्रणानि श्वशन क्रिसमस न्यासः रक्षणम् बाइबिलस्य प्रतिज्ञाः एस्पिरितु सन्तो मूर्तिपूजकम्
उपवर्ग ईश्वरस्य मूर्तिनां प्रत्याख्यानम् गूढप्रथानां जोखिमाः डायनविरुद्धं ईश्वरस्य शक्तिः ईश्वरस्य मूर्तिनां प्रत्याख्यानम् गूढप्रथाभ्यः दूरं तिष्ठन्तु ज्योतिषशास्त्र एवं भविष्यवाणी सन्तेरिया जादू-टोना आध्यात्मिक वञ्चना जादू-टोना-प्रलोभनस्य प्रतिरोधं कुरुत मिथ्याभविष्यद्वादिनो तेषां वञ्चनाः च मूर्तिवेदीनां विनाशः आत्मानां आह्वानम् आत्मानां माध्यमानां च मिथ्यात्वम् भाग्यविदां कुण्डलीनां च वञ्चना गूढप्रथानां निषेधः ईश्वरस्य विश्वासः न तु मूर्तिषु मन्त्राणां आकर्षणानां च व्यर्थता मूर्तिभ्यः दूरं स्थातुं महत्त्वम् कृष्णजादूप्रथानां अस्वीकारः अन्धविश्वासप्रथाः मूर्तिभ्यः यज्ञः मिथ्याप्रत्ययाः अन्धविश्वासः च जादूविरुद्धं ईश्वरस्य वचनम् मूर्तिविरुद्धं ईश्वरस्य न्यायः आध्यात्मिकसम्बन्धं भङ्गयन् गूढ अभ्यास बिम्बानां मिथ्यादेवानां च प्रत्याख्यानम् जादू-टोना-प्रथाः भङ्गः ताबीजस्य प्रयोगे निन्दा आत्मा पंथानां मिथ्यात्वम् मिथ्यादेवतानां मुखौटां विमोचन Engaño de las Practicas Espiritistas सैन्टेरिया प्रथाएँ भविष्यत्वादस्य वञ्चनम्
उपलब्धाः बाइबिलसंस्करणाः : १. सत्यवेदः। Sanskrit NT in Devanagari
मत्ती 4:10 तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"
1 कुरिन्थियों 12:2 पूर्व्वं भिन्नजातीया यूयं यद्वद् विनीतास्तद्वद् अवाक्प्रतिमानाम् अनुगामिन आध्बम् इति जानीथ।
1 योहन 5:21 हे प्रियबालकाः, यूयं देवमूर्त्तिभ्यः स्वान् रक्षत। आमेन्।
1 थिस्सलुनीकियों 1:9 यतो युष्मन्मध्ये वयं कीदृशं प्रवेशं प्राप्ता यूयञ्च कथं प्रतिमा विहायेश्वरं प्रत्यावर्त्तध्वम् अमरं सत्यमीश्वरं सेवितुं
मत्ती 6:24 कोपि मनुजो द्वौ प्रभू सेवितुं न शक्नोति, यस्माद् एकं संमन्य तदन्यं न सम्मन्यते, यद्वा एकत्र मनो निधाय तदन्यम् अवमन्यते; तथा यूयमपीश्वरं लक्ष्मीञ्चेत्युभे सेवितुं न शक्नुथ।
प्रेरिता 17:29 अतएव यदि वयम् ईश्वरस्य वंशा भवामस्तर्हि मनुष्यै र्विद्यया कौशलेन च तक्षितं स्वर्णं रूप्यं दृषद् वैतेषामीश्वरत्वम् अस्माभि र्न ज्ञातव्यं।
रोमियों 1:23 अनश्वरस्येश्वरस्य गौरवं विहाय नश्वरमनुष्यपशुपक्ष्युरोगामिप्रभृतेराकृतिविशिष्टप्रतिमास्तैराश्रिताः।
1 कुरिन्थियों 8:4 देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति।
अस्मान् अनुसरणं कुर्वन्तु : १.