Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

गूढप्रथानां जोखिमाःडायनविरुद्धं ईश्वरस्य शक्तिःईश्वरस्य मूर्तिनां प्रत्याख्यानम्गूढप्रथाभ्यः दूरं तिष्ठन्तुज्योतिषशास्त्र एवं भविष्यवाणीसन्तेरियाजादू-टोना आध्यात्मिक वञ्चनाजादू-टोना-प्रलोभनस्य प्रतिरोधं कुरुतमिथ्याभविष्यद्वादिनो तेषां वञ्चनाः चमूर्तिवेदीनां विनाशःआत्मानां आह्वानम्आत्मानां माध्यमानां च मिथ्यात्वम्भाग्यविदां कुण्डलीनां च वञ्चनागूढप्रथानां निषेधःईश्वरस्य विश्वासः न तु मूर्तिषुमन्त्राणां आकर्षणानां च व्यर्थतामूर्तिभ्यः दूरं स्थातुं महत्त्वम्कृष्णजादूप्रथानां अस्वीकारःअन्धविश्वासप्रथाःमूर्तिभ्यः यज्ञःमिथ्याप्रत्ययाः अन्धविश्वासः चजादूविरुद्धं ईश्वरस्य वचनम्मूर्तिविरुद्धं ईश्वरस्य न्यायःआध्यात्मिकसम्बन्धं भङ्गयन्गूढ अभ्यासबिम्बानां मिथ्यादेवानां च प्रत्याख्यानम्जादू-टोना-प्रथाः भङ्गःताबीजस्य प्रयोगे निन्दाआत्मा पंथानां मिथ्यात्वम्मिथ्यादेवतानां मुखौटां विमोचनEngaño de las Practicas Espiritistasसैन्टेरिया प्रथाएँभविष्यत्वादस्य वञ्चनम्

99 आत्मानां माध्यमानां च मिथ्यात्वस्य विषये बाइबिलश्लोकाः

99 आत्मानां माध्यमानां च मिथ्यात्वस्य विषये बाइबिलश्लोकाः
1 कुरिन्थियों 8:4

देवताबलिप्रसादभक्षणे वयमिदं विद्मो यत् जगन्मध्ये कोऽपि देवो न विद्यते, एकश्चेश्वरो द्वितीयो नास्तीति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 5:21

हे प्रियबालकाः, यूयं देवमूर्त्तिभ्यः स्वान् रक्षत। आमेन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:19-20

अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 22:15

कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 16:16-18

यस्या गणनया तदधिपतीनां बहुधनोपार्जनं जातं तादृशी गणकभूतग्रस्ता काचन दासी प्रार्थनास्थानगमनकाल आगत्यास्मान् साक्षात् कृतवती। सास्माकं पौलस्य च पश्चाद् एत्य प्रोच्चैः कथामिमां कथितवती, मनुष्या एते सर्व्वोपरिस्थस्येश्वरस्य सेवकाः सन्तोऽस्मान् प्रति परित्राणस्य मार्गं प्रकाशयन्ति। सा कन्या बहुदिनानि तादृशम् अकरोत् तस्मात् पौलो दुःखितः सन् मुखं परावर्त्य तं भूतमवदद्, अहं यीशुख्रीष्टस्य नाम्ना त्वामाज्ञापयामि त्वमस्या बहिर्गच्छ; तेनैव तत्क्षणात् स भूतस्तस्या बहिर्गतः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 19:19

बहवो मायाकर्म्मकारिणः स्वस्वग्रन्थान् आनीय राशीकृत्य सर्व्वेषां समक्षम् अदाहयन्, ततो गणनां कृत्वाबुध्यन्त पञ्चायुतरूप्यमुद्रामूल्यपुस्तकानि दग्धानि।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 11:14

तच्चाश्चर्य्यं नहि; यतः स्वयं शयतानपि तेजस्विदूतस्य वेशं धारयति,

अध्यायः    |  संस्करणम् प्रतिलिपि
2 पतरस 2:1

अपरं पूर्व्वकाले यथा लोकानां मध्ये मिथ्याभविष्यद्वादिन उपातिष्ठन् तथा युष्माकं मध्येऽपि मिथ्याशिक्षका उपस्थास्यन्ति, ते स्वेषां क्रेतारं प्रभुम् अनङ्गीकृत्य सत्वरं विनाशं स्वेषु वर्त्तयन्ति विनाशकवैधर्म्म्यं गुप्तं युष्मन्मध्यम् आनेष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 24:24

यतो भाक्तख्रीष्टा भाक्तभविष्यद्वादिनश्च उपस्थाय यानि महन्ति लक्ष्माणि चित्रकर्म्माणि च प्रकाशयिष्यन्ति, तै र्यदि सम्भवेत् तर्हि मनोनीतमानवा अपि भ्रामिष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 4:1

पवित्र आत्मा स्पष्टम् इदं वाक्यं वदति चरमकाले कतिपयलोका वह्निनाङ्कितत्वात्

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 4:1

हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 16:13-14

अनन्तरं नागस्य वदनात् पशो र्वदनात् मिथ्याभविष्यद्वादिनश्च वदनात् निर्गच्छन्तस्त्रयो ऽशुचय आत्मानो मया दृष्टास्ते मण्डूकाकाराः। त आश्चर्य्यकर्म्मकारिणो भूतानाम् आत्मानः सन्ति सर्व्वशक्तिमत ईश्वरस्य महादिने येन युद्धेन भवितव्यं तत्कृते कृत्स्रजगतो राज्ञाः संग्रहीतुं तेषां सन्निधिं निर्गच्छन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:15

अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 21:8

किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 10:20-21

तन्नहि किन्तु भिन्नजातिभि र्ये बलयो दीयन्ते त ईश्वराय तन्नहि भूतेभ्यएव दीयन्ते तस्माद् यूयं यद् भूतानां सहभागिनो भवथेत्यहं नाभिलषामि। प्रभोः कंसेन भूतानामपि कंसेन पानं युष्माभिरसाध्यं; यूयं प्रभो र्भोज्यस्य भूतानामपि भोज्यस्य सहभागिनो भवितुं न शक्नुथ।

अध्यायः    |  संस्करणम् प्रतिलिपि

उपवर्ग

गूढप्रथानां जोखिमाःडायनविरुद्धं ईश्वरस्य शक्तिःईश्वरस्य मूर्तिनां प्रत्याख्यानम्गूढप्रथाभ्यः दूरं तिष्ठन्तुज्योतिषशास्त्र एवं भविष्यवाणीसन्तेरियाजादू-टोना आध्यात्मिक वञ्चनाजादू-टोना-प्रलोभनस्य प्रतिरोधं कुरुतमिथ्याभविष्यद्वादिनो तेषां वञ्चनाः चमूर्तिवेदीनां विनाशःआत्मानां आह्वानम्आत्मानां माध्यमानां च मिथ्यात्वम्भाग्यविदां कुण्डलीनां च वञ्चनागूढप्रथानां निषेधःईश्वरस्य विश्वासः न तु मूर्तिषुमन्त्राणां आकर्षणानां च व्यर्थतामूर्तिभ्यः दूरं स्थातुं महत्त्वम्कृष्णजादूप्रथानां अस्वीकारःअन्धविश्वासप्रथाःमूर्तिभ्यः यज्ञःमिथ्याप्रत्ययाः अन्धविश्वासः चजादूविरुद्धं ईश्वरस्य वचनम्मूर्तिविरुद्धं ईश्वरस्य न्यायःआध्यात्मिकसम्बन्धं भङ्गयन्गूढ अभ्यासबिम्बानां मिथ्यादेवानां च प्रत्याख्यानम्जादू-टोना-प्रथाः भङ्गःताबीजस्य प्रयोगे निन्दाआत्मा पंथानां मिथ्यात्वम्मिथ्यादेवतानां मुखौटां विमोचनEngaño de las Practicas Espiritistasसैन्टेरिया प्रथाएँभविष्यत्वादस्य वञ्चनम्
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्