Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

ईश्वरस्य सर्वज्ञताईश्वरस्य सर्वव्यापीताईश्वरस्य सर्वशक्तिमान्ईश्वरस्य महत्त्वम्ईश्वरस्य गुणाःईश्वरस्य चरित्रम्ईश्वरस्य सृष्टिःईश्वरस्य सार्वभौमत्वम्नियमःईश्वरस्य कवचम्ईश्वरस्य सद्भावःईश्वरस्य प्रतीक्षां कुरुतईश्वरस्य सौन्दर्यम्ईश्वरस्य विषयेदिव्य प्रज्ञापरीक्षासमये ईश्वरस्य उद्देश्यम्अस्माकं प्रति ईश्वरस्य प्रेमसमागमस्य विषयेकठिनसमये ईश्वरस्य निष्ठाईश्वरस्य स्वसन्ततिनां परिचर्याअस्माकं जीवनस्य कृते ईश्वरस्य योजनाईश्वरस्य वचनम्ईश्वरस्य आह्वानस्य विषयेईश्वरस्य अस्तित्वस्य विषये बाइबिलतःईश्वरस्य इच्छाअस्माकं पितुः परमेश्वरस्य विषयेईश्वरस्य पुत्रस्य विषयेमसीहस्य विषयेत्रिमूर्तिःकरुणाईश्वरस्य वाणीभविष्यद्वादिः

163 ईश्वरस्य चरित्रस्य विषये बाइबिलश्लोकाः

163 ईश्वरस्य चरित्रस्य विषये बाइबिलश्लोकाः

भगवतः अनन्तमहिम्नि प्रेम्नि च बाइबल् द्वारा तस्य स्वरूपं प्रकृतिश्च प्रकाशिते भवतः।

प्रथमतः भगवतः प्रेममयं स्वरूपं विचारयामः। बाइबल् अस्मान् शिक्षयति यत् भगवान् प्रेम अस्ति (१ योहन ४:८)। तस्य प्रेम एतावत् विशालं व्यापकं च यत् सः स्वस्य एकमात्रं पुत्रं येशुख्रीष्टं अस्माकं पापेभ्यः मोचयितुं बलिदानार्थं प्रेषितवान्। इदं प्रेम भगवतः कृपया दयायां चापि प्रकाशते यः अस्माकं दोषान् क्षम्यति नूतनानि च अवसराणि ददाति।

अपि च, भगवतः स्वरूपं तस्य न्यायेन विशिष्टं भवति। सः सर्वेषु निर्णयेषु निष्पक्षः न्याय्यश्च अस्ति। बाइबल् शिक्षयति यत् भगवान् पापं न सहते, परन्तु सः अपि दर्शयति यत् तस्य न्यायः येशुख्रीष्टस्य क्रुसबलिदानेन पूर्णः अभवत्। अतः वयं विश्वासं कर्तुं शक्नुमः यत् भगवान् सर्वदा स्वस्य न्याय्यतया पूर्णज्ञानयुक्तया च कार्यं करोति।

भगवतः स्वरूपस्य अपरः पक्षः तस्य निष्ठा अस्ति। समस्तेतिहासस्य अवधौ वयं पश्यामः यत् भगवान् स्वस्य प्रतिज्ञाः पालयति स्वजनेभ्यः च निष्ठावान् भवति। यद्यपि मनुष्याः चञ्चलाः भवितुं शक्नुवन्ति, तथापि भगवान् सर्वदा समानः तिष्ठति, स्वप्रतिज्ञाः पालयन् दर्शयति च यत् वयं सर्वदा तस्मिन् विश्वासं कर्तुं शक्नुमः।

भगवतः ज्ञानमपि तस्य स्वरूपे स्पष्टं भवति। तस्य ज्ञानं पूर्णं अस्ति, तस्य च बुद्धिः अस्माकं मानवीयान् सीमान् अतिरिच्य वर्तते। बाइबल् मध्ये वयं पश्यामः यत् भगवान् स्वजनानां मार्गदर्शनं करोति कठिनतमासु परिस्थितिषु च बुद्धिमत्ताः उत्तराणि प्रददाति। तस्य बुद्धिः अन्धकारस्य मध्ये प्रकाशस्तम्भः अस्ति, अस्माकं दैनन्दिनजीवने च साहाय्यस्य मार्गदर्शनस्य च स्रोतः अस्ति। भगवत्सदृशः कोऽपि नास्ति, तस्मै तुल्यः कोऽपि नास्ति।


इब्रानियों 13:8

यीशुः ख्रीष्टः श्वोऽद्य सदा च स एवास्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 3:16

ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सोऽविनाश्यः सन् अनन्तायुः प्राप्स्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 3:16

तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 11:33

अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 4:29

अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:48

तस्मात् युष्माकं स्वर्गस्थः पिता यथा पूर्णो भवति, यूयमपि तादृशा भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 1:15

यूयमप्याज्ञाग्राहिसन्ताना इव सर्व्वस्मिन् आचारे तादृक् पवित्रा भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 1:9

यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 4:8

यः प्रेम न करोति स ईश्वरं न जानाति यत ईश्वरः प्रेमस्वरूपः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 4:10

वयं यद् ईश्वरे प्रीतवन्त इत्यत्र नहि किन्तु स यदस्मासु प्रीतवान् अस्मत्पापानां प्रायश्चिर्त्तार्थं स्वपुत्रं प्रेषितवांश्चेत्यत्र प्रेम सन्तिष्ठते।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:2

अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:22-23

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 1:14

स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 3:25-26

यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते, वर्त्तमानकालीयमपि स्वयाथार्थ्यं तेन प्रकाश्यते, अपरं यीशौ विश्वासिनं सपुण्यीकुर्व्वन्नपि स याथार्थिकस्तिष्ठति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 1:5

वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 4:24

ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 20:35

अनेन प्रकारेण ग्रहणद् दानं भद्रमिति यद्वाक्यं प्रभु र्यीशुः कथितवान् तत् स्मर्त्तुं दरिद्रलोकानामुपकारार्थं श्रमं कर्त्तुञ्च युष्माकम् उचितम् एतत्सर्व्वं युष्मानहम् उपदिष्टवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 पतरस 3:9

केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:31

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 6:18

अतएव यस्मिन् अनृतकथनम् ईश्वरस्य न साध्यं तादृशेनाचलेन विषयद्वयेन सम्मुखस्थरक्षास्थलस्य प्राप्तये पलायितानाम् अस्माकं सुदृढा सान्त्वना जायते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 6:15-16

स ईश्वरः सच्चिदानन्दः, अद्वितीयसम्राट्, राज्ञां राजा, प्रभूनां प्रभुः, अमरताया अद्वितीय आकरः, अगम्यतेजोनिवासी, मर्त्त्यानां केनापि न दृष्टः केनापि न दृश्यश्च। तस्य गौरवपराक्रमौ सदातनौ भूयास्तां। आमेन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:20

फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 19:26

तदा स तान् दृष्द्वा कथयामास, तत् मानुषाणामशक्यं भवति, किन्त्वीश्वरस्य सर्व्वं शक्यम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 10:13

मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 5:8

किन्त्वस्मासु पापिषु सत्स्वपि निमित्तमस्माकं ख्रीष्टः स्वप्राणान् त्यक्तवान्, तत ईश्वरोस्मान् प्रति निजं परमप्रेमाणं दर्शितवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 1:17

स सर्व्वेषाम् आदिः सर्व्वेषां स्थितिकारकश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 1:3

स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:26

विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 28:20

पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:5

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:11

तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति?

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 4:16

अस्मास्वीश्वरस्य यत् प्रेम वर्त्तते तद् वयं ज्ञातवन्तस्तस्मिन् विश्वासितवन्तश्च। ईश्वरः प्रेमस्वरूपः प्रेम्नी यस्तिष्ठति स ईश्वरे तिष्ठति तस्मिंश्चेश्वरस्तिष्ठति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 11:36

यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 1:7

यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 2:4

अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:16

येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 4:16

अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 1:3-4

कृपालुः पिता सर्व्वसान्त्वनाकारीश्वरश्च योऽस्मत्प्रभोर्यीशुख्रीष्टस्य तात ईश्वरः स धन्यो भवतु। यतो वयम् ईश्वरात् सान्त्वनां प्राप्य तया सान्त्वनया यत् सर्व्वविधक्लिष्टान् लोकान् सान्त्वयितुं शक्नुयाम तदर्थं सोऽस्माकं सर्व्वक्लेशसमयेऽस्मान् सान्त्वयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:39

वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:5

सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्;

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 10:30

युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 2:9

तद्वल्लिखितमास्ते, नेत्रेण क्कापि नो दृष्टं कर्णेनापि च न श्रुतं। मनोमध्ये तु कस्यापि न प्रविष्टं कदापि यत्। ईश्वरे प्रीयमाणानां कृते तत् तेन सञ्चितं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 6:17

इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 3:23

तेषां कोपि प्रभेदो नास्ति, यतः सर्व्वएव पापिन ईश्वरीयतेजोहीनाश्च जाताः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 2:8-9

यूयम् अनुग्रहाद् विश्वासेन परित्राणं प्राप्ताः, तच्च युष्मन्मूलकं नहि किन्त्वीश्वरस्यैव दानं, तत् कर्म्मणां फलम् अपि नहि, अतः केनापि न श्लाघितव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:23

यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 1:7

किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:14

यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 11:6

किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:24

यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 10:12

इत्यत्र यिहूदिनि तदन्यलोके च कोपि विशेषो नास्ति यस्माद् यः सर्व्वेषाम् अद्वितीयः प्रभुः स निजयाचकान सर्व्वान् प्रति वदान्यो भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

करुणामय प्रभो, भवतः प्रेम-उपस्थित्योः कृते धन्यवादम्। अद्य श्वसितुम् भवतः असीम-कृपायाः अनुभवं कर्तुं च शक्नोमि, तदर्थम् कृतज्ञोऽस्मि। पापी भूत्वापि भवतः करुणा-कटाक्षयोः पात्रम् अभवम्। भवतः बिना मम जीवनम् अर्थहीनं भवेत्, इति जानामि। यत्किञ्चिद् अहम् अस्मि, तत् सर्वं भवतः कृपा एव। प्रभो, भवतः कृते कोटिशः धन्यवादान्। भवान् आदिः अन्तश्च, अल्फा ओमेगा च। भवान् पुरातनः, वर्तमानः, शाश्वतः च। भवति न किञ्चित् परिवर्तनम्। भवान् सर्वकार्येषु पूर्णः न्याय्यश्च। प्रभो, भवतः सर्वाणि कार्याणि श्रेष्ठानि। भवान् एव सत्यम्, सरलता, निष्ठा, पारदर्शिता च। अस्मिन् संसारे भवतः स्वरूपस्य प्रकाशकः भवितुम्, भवतः शक्तिम् अनुभवितुं च मां साहाय्यं कुरु। भवतः दया करुणा च असीमा, सर्वांश्च शान्तिं आशां च ददाति। भवतः उपदेशाः वरदानानि च सत्य-शान्ति-पथे अस्मान् नेतुम् समर्थाः। विपत्तिकाले भवान् एव अस्माकं आश्रयः, अतः भवन्तं वयं नमामः। अस्माकं प्रार्थनाः श्रुत्वा, सदैव समीपे स्थित्वा च, कृते धन्यवादान् प्रभो। येशोः नाम्नि, आमेन।

उपवर्ग

ईश्वरस्य सर्वज्ञताईश्वरस्य सर्वव्यापीताईश्वरस्य सर्वशक्तिमान्ईश्वरस्य महत्त्वम्ईश्वरस्य गुणाःईश्वरस्य चरित्रम्ईश्वरस्य सृष्टिःईश्वरस्य सार्वभौमत्वम्नियमःईश्वरस्य कवचम्ईश्वरस्य सद्भावःईश्वरस्य प्रतीक्षां कुरुतईश्वरस्य सौन्दर्यम्ईश्वरस्य विषयेदिव्य प्रज्ञापरीक्षासमये ईश्वरस्य उद्देश्यम्अस्माकं प्रति ईश्वरस्य प्रेमसमागमस्य विषयेकठिनसमये ईश्वरस्य निष्ठाईश्वरस्य स्वसन्ततिनां परिचर्याअस्माकं जीवनस्य कृते ईश्वरस्य योजनाईश्वरस्य वचनम्ईश्वरस्य आह्वानस्य विषयेईश्वरस्य अस्तित्वस्य विषये बाइबिलतःईश्वरस्य इच्छाअस्माकं पितुः परमेश्वरस्य विषयेईश्वरस्य पुत्रस्य विषयेमसीहस्य विषयेत्रिमूर्तिःकरुणाईश्वरस्य वाणीभविष्यद्वादिः
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्