Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

56 शिशुबप्तिस्माविषये बाइबिलस्य श्लोकाः

56 शिशुबप्तिस्माविषये बाइबिलस्य श्लोकाः

बालकानां संस्कारो न कुत्रापि धर्मग्रन्थे दृश्यते, नोपदिष्टो न चापि प्रयुक्तः।

तथापि बहुषु धार्मिकमण्डलेषु प्रचलितोऽस्ति, प्रमुखतया काथलिकसभासु, यद्यपि न केवलं तत्रैव। बहवः कथयन्ति यद्यपि धर्मग्रन्थे स्पष्टं नास्ति तथापि एतत् साधु, उचितं वा योग्यं वेति। इदं न युक्तियुक्तं कारणम्।

विशेषतः धार्मिकमण्डलेषु बहवः धर्मग्रन्थस्य विभिन्नोद्धरणानि अस्य कारणस्य समर्थनाय गृह्णन्ति, अन्ये तु प्राचीनकालानां धर्मगुरूणां वा ख्रीष्टभक्तानां वा उद्धरणानि गृह्णन्ति। वस्तुस्थितिश्चेयम् यदा ईश्वरस्य वचनं सुसमाधानतया अस्मान् सुसंवादविषये संस्कारविषये च बोधयति तर्हि ततः एव वयं शिक्षां ग्रहीतुं शक्नुमः, न तु ये मानवाः साधु उचितं वा योग्यं वेति स्वमतानि व्यक्तयन्ति तेभ्यः।

पौलुसृषिः स्वयं न ईश्वरवचनात् उपरि स्वात्मानं स्थापितवान् यदा अवदत् "यदि वयं स्वयम् अपि वा स्वर्गदूतः अपि वा युष्मभ्यं यत् सुसंवादम् उद्घोषितवन्तः तस्मात् भिन्नं सुसंवादम् उद्घोषयेत् तर्हि सः शापितः भवेत्" (गलातियों १:८) । न स्वयं ऋषिः अपि वा स्वर्गदूतः अपि वा येशुना प्रकटितं सुसंवादं परिवर्तयितुं सामर्थ्यं धारयति, यतो हि ते ईश्वरात् तत्प्रामाण्यात् तद्वचनाच्च उपरि स्वात्मानं स्थापयेयुः।

यदि किञ्चिन् न ईश्वरवचने वर्तते अपि च दिव्यशिक्षां विरुध्यते तर्हि तत् न साधु, न उचितं, न अपि योग्यम्; यद्यपि आदरणीयेभ्यः मानवेभ्यः एव आगच्छति।


लूका 18:16

किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 18:3

युष्मानहं सत्यं ब्रवीमि, यूयं मनोविनिमयेन क्षुद्रबालवत् न सन्तः स्वर्गराज्यं प्रवेष्टुं न शक्नुथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 21:16

तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 18:10

तस्मादवधद्धं, एतेषां क्षुद्रप्राणिनाम् एकमपि मा तुच्छीकुरुत,

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 19:14

किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 2:38-39

ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ। यतो युष्माकं युष्मत्सन्तानानाञ्च दूरस्थसर्व्वलोकानाञ्च निमित्तम् अर्थाद् अस्माकं प्रभुः परमेश्वरो यावतो लाकान् आह्वास्यति तेषां सर्व्वेषां निमित्तम् अयमङ्गीकार आस्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 18:4

यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 16:15

अतः सा योषित् सपरिवारा मज्जिता सती विनयं कृत्वा कथितवती, युष्माकं विचाराद् यदि प्रभौ विश्वासिनी जाताहं तर्हि मम गृहम् आगत्य तिष्ठत। इत्थं सा यत्नेनास्मान् अस्थापयत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 16:33

तथा रात्रेस्तस्मिन्नेव दण्डे स तौ गृहीत्वा तयोः प्रहाराणां क्षतानि प्रक्षालितवान् ततः स स्वयं तस्य सर्व्वे परिजनाश्च मज्जिता अभवन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 18:8

ततः क्रीष्पनामा भजनभवनाधिपतिः सपरिवारः प्रभौ व्यश्वसीत्, करिन्थनगरीया बहवो लोकाश्च समाकर्ण्य विश्वस्य मज्जिता अभवन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 6:4

ततो यथा पितुः पराक्रमेण श्मशानात् ख्रीष्ट उत्थापितस्तथा वयमपि यत् नूतनजीविन इवाचरामस्तदर्थं मज्जनेन तेन सार्द्धं मृत्युरूपे श्मशाने संस्थापिताः।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 3:27

यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 2:12

मज्जने च तेन सार्द्धं श्मशानं प्राप्ताः पुन र्मृतानां मध्यात् तस्योत्थापयितुरीश्वरस्य शक्तेः फलं यो विश्वासस्तद्वारा तस्मिन्नेव मज्जने तेन सार्द्धम् उत्थापिता अभवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 28:19

अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 18:15-17

अथ शिशूनां गात्रस्पर्शार्थं लोकास्तान् तस्य समीपमानिन्युः शिष्यास्तद् दृष्ट्वानेतृन् तर्जयामासुः, किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः। अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 10:14

यीशुस्तद् दृष्ट्वा क्रुध्यन् जगाद, मन्निकटम् आगन्तुं शिशून् मा वारयत, यत एतादृशा ईश्वरराज्याधिकारिणः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 2:41

ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 10:47-48

तदा पितरः कथितवान्, वयमिव ये पवित्रम् आत्मानं प्राप्तास्तेषां जलमज्जनं किं कोपि निषेद्धुं शक्नोति? ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज्ञापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 11:14

ततस्तव त्वदीयपरिवाराणाञ्च येन परित्राणं भविष्यति तत् स उपदेक्ष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 28:20

पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 12:13

यतो हेतो र्यिहूदिभिन्नजातीयदासस्वतन्त्रा वयं सर्व्वे मज्जनेनैकेनात्मनैकदेहीकृताः सर्व्वे चैकात्मभुक्ता अभवाम।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 4:5

युष्माकम् एकः प्रभुरेको विश्वास एकं मज्जनं, सर्व्वेषां तातः

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 3:26-27

ख्रीष्टे यीशौ विश्वसनात् सर्व्वे यूयम् ईश्वरस्य सन्ताना जाताः। यूयं यावन्तो लोकाः ख्रीष्टे मज्जिता अभवत सर्व्वे ख्रीष्टं परिहितवन्तः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 10:9

वस्तुतः प्रभुं यीशुं यदि वदनेन स्वीकरोषि, तथेश्वरस्तं श्मशानाद् उदस्थापयद् इति यद्यन्तःकरणेन विश्वसिषि तर्हि परित्राणं लप्स्यसे।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:1-3

यदि यूयं ख्रीष्टेन सार्द्धम् उत्थापिता अभवत तर्हि यस्मिन् स्थाने ख्रीष्ट ईश्वरस्य दक्षिणपार्श्वे उपविष्ट आस्ते तस्योर्द्ध्वस्थानस्य विषयान् चेष्टध्वं। स्वस्रष्टुः प्रतिमूर्त्या तत्त्वज्ञानाय नूतनीकृतं नवीनपुरुषं परिहितवन्तश्च। तेन च यिहूदिभिन्नजातीययोश्छिन्नत्वगच्छिन्नत्वचो र्म्लेच्छस्कुथीययो र्दासमुक्तयोश्च कोऽपि विशेषो नास्ति किन्तु सर्व्वेषु सर्व्वः ख्रीष्ट एवास्ते। अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं। यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं। विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत। यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत। ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च। वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च। हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते। हे स्वामिनः, यूयं भार्य्यासु प्रीयध्वं ताः प्रति परुषालापं मा कुरुध्वं। पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं। हे बालाः, यूयं सर्व्वविषये पित्रोराज्ञाग्राहिणो भवत यतस्तदेव प्रभोः सन्तोषजनकं। हे पितरः, युष्माकं सन्ताना यत् कातरा न भवेयुस्तदर्थं तान् प्रति मा रोषयत। हे दासाः, यूयं सर्व्वविषय ऐहिकप्रभूनाम् आज्ञाग्राहिणो भवत दृष्टिगोचरीयसेवया मानवेभ्यो रोचितुं मा यतध्वं किन्तु सरलान्तःकरणैः प्रभो र्भाीत्या कार्य्यं कुरुध्वं। यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं, यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ। किन्तु यः कश्चिद् अनुचितं कर्म्म करोति स तस्यानुचितकर्म्मणः फलं लप्स्यते तत्र कोऽपि पक्षपातो न भविष्यति। यतो यूयं मृतवन्तो युष्माकं जीवितञ्च ख्रीष्टेन सार्द्धम् ईश्वरे गुप्तम् अस्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:22

अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 3:21

तन्निदर्शनञ्चावगाहनं (अर्थतः शारीरिकमलिनताया यस्त्यागः स नहि किन्त्वीश्वरायोत्तमसंवेदस्य या प्रतज्ञा सैव) यीशुख्रीष्टस्य पुनरुत्थानेनेदानीम् अस्मान् उत्तारयति,

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 16:16

तत्र यः कश्चिद् विश्वस्य मज्जितो भवेत् स परित्रास्यते किन्तु यो न विश्वसिष्यति स दण्डयिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 3:21

इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 8:12

किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 9:18

इत्युक्तमात्रे तस्य चक्षुर्भ्याम् मीनशल्कवद् वस्तुनि निर्गते तत्क्षणात् स प्रसन्नचक्षु र्भूत्वा प्रोत्थाय मज्जितोऽभवत् भुक्त्वा पीत्वा सबलोभवच्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 22:16

अतएव कुतो विलम्बसे? प्रभो र्नाम्ना प्रार्थ्य निजपापप्रक्षालनार्थं मज्जनाय समुत्तिष्ठ।

अध्यायः    |  संस्करणम् प्रतिलिपि
तीतुस 3:5

वयम् आत्मकृतेभ्यो धर्म्मकर्म्मभ्यस्तन्नहि किन्तु तस्य कृपातः पुनर्जन्मरूपेण प्रक्षालनेन प्रवित्रस्यात्मनो नूतनीकरणेन च तस्मात् परित्राणां प्राप्ताः

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 3:5

यीशुरवादीद् यथार्थतरम् अहं कथयामि मनुजे तोयात्मभ्यां पुन र्न जाते स ईश्वरस्य राज्यं प्रवेष्टुं न शक्नोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 5:6

सोऽभिषिक्तस्त्राता यीशुस्तोयरुधिराभ्याम् आगतः केवलं तोयेन नहि किन्तु तोयरुधिराभ्याम्, आत्मा च साक्षी भवति यत आत्मा सत्यतास्वरूपः।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 1:33

नाहमेनं प्रत्यभिज्ञातवान् इति सत्यं किन्तु यो जले मज्जयितुं मां प्रैरयत् स एवेमां कथामकथयत् यस्योपर्य्यात्मानम् अवतरन्तम् अवतिष्ठन्तञ्च द्रक्षयसि सएव पवित्रे आत्मनि मज्जयिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 3:6

स्वीयं स्वीयं दुरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 7:30

किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 6:3

वयं यावन्तो लोका यीशुख्रीष्टे मज्जिता अभवाम तावन्त एव तस्य मरणे मज्जिता इति किं यूयं न जानीथ?

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:10

स्वस्रष्टुः प्रतिमूर्त्या तत्त्वज्ञानाय नूतनीकृतं नवीनपुरुषं परिहितवन्तश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 2:9

किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 28:18

यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 1:17

ख्रीष्टेनाहं मज्जनार्थं न प्रेरितः किन्तु सुसंवादस्य प्रचारार्थमेव; सोऽपि वाक्पटुतया मया न प्रचारितव्यः, यतस्तथा प्रचारिते ख्रीष्टस्य क्रुशे मृत्युः फलहीनो भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:15

ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु नवीना सृष्टिरेव गुणयुक्ता।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 10:2

सर्व्वे मूसामुद्दिश्य मेघसमुद्रयो र्मज्जिता बभूवुः

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 12:19

व्यवस्था चलिता यावत् नहि तेन करिष्यते। तावत् नलो विदीर्णोऽपि भंक्ष्यते नहि तेन च। तथा सधूमवर्त्तिञ्च न स निर्व्वापयिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:17

अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे भगवन् अनन्त, तव नाम सदैव उच्चैः स्तूयताम्। त्वं महान्, प्रतापी, पवित्रश्च असि। अद्य त्वां भजामि कृतज्ञतां च ज्ञापयामि यत् त्वं मम प्रति अपारं करुणां प्रेम च प्रदर्शितवान्। धन्योऽस्मि यत् त्वं मया सह वर्तसे, तव कृपापूर्णरक्षणाय। प्रभो, अद्य तव सन्निधौ आगच्छामि यतो मे त्वयि आवश्यकता वर्तते। प्रार्थये यत् तव पवित्र आत्मा माम् सर्वां सत्यतां प्रति नेतुम् समर्थः स्यात्, सदैव च माम् उचितमार्गं दर्शयेत्। मया किमपि न क्रियताम् यत् तव वचसि नास्ति। सर्वदा तव वाणीं श्रोतुं साहाय्यं कुरु, मम इच्छायाः उपरि तव इच्छां पूरयितुम् च। प्रतिदिनं तव वचनं प्रकाशय यथा तव नियमानुसारं जीवनं यापयामि। मयि तव सदृशं हृदयं सृज, मा च मां संसारस्य प्रवाहः भ्रामयेत् यत् त्वया मम कृते अनन्तयोजनायां विहितम् अस्ति। हे भगवन्, धन्योऽस्मि यत् त्वं दयालुः असि, तव करुणा च अनन्ता। सर्वं यशः, गौरवम्, सम्मानं च येशोः नाम्नि स्वीकुरु। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्