Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

62 अन्येषां कृते प्रार्थनां कर्तुं बाइबिलश्लोकाः

62 अन्येषां कृते प्रार्थनां कर्तुं बाइबिलश्लोकाः

भोः पश्य, "परस्परं दोषान् स्वीकृत्य परस्परं प्रार्थयध्वम् आरोग्यप्राप्तये। धार्मिकस्य प्रभावशालिनी प्रार्थना बहु फलदायिनी भवति" इति भगवद्वचनात् (याकूब ५:१६) शिक्षामवाप्नुमः। कदाचित् स्वकीयैः दुःखैः एतावत् व्याकुलाः भवामः यत् परेषां दुःखानि न पश्यामः। परेषाम् उपकाराय यदा वयं प्रार्थनामहे, तदा स्वस्मै अपि प्रार्थनामहे, यतो हि परोपकारेण स्वर्गोऽपि अस्माकं प्रार्थनां शृणोति, अनुग्रहं च करोति। यदि भवान् ईश्वरप्रियं हृदयं प्राप्तुमिच्छति, तर्हि भ्रातृजीवने उदासीनः मा भव। यथा स्वात्मानं तथा परानपि प्रेम कुरु इति भगवान् आदिशति, अतः भवतः समीपस्थजनानां दुःखं कदापि उपेक्षितुं न शक्यते। दुःखितानां कृते भगवतः करुणापात्रं भव, येन भगवतः प्रेम, करुणा, आरोग्यं च सर्वेषां हृदयेषु प्रसरेत्। एकाकी मा भव, दुःखितानां दुःखभागी भव, रुदतां सह रुद, येशोः प्रेम्णा अनुप्राणितः भव। भवतः माध्यमेन बहवः जनाः मोक्षं, आत्मिकां शान्तिं च प्राप्नुयुः। सर्वदा सर्वेषां कृते, सर्वविधासु परिस्थितिषु च प्रार्थनामहे, धर्मग्रन्थोक्तरीत्या भ्रातृभ्यः अपि प्रार्थनामहे।


इफिसियों 6:18

सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 2:1

मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः,

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 10:1

हे भ्रातर इस्रायेलीयलोका यत् परित्राणं प्राप्नुवन्ति तदहं मनसाभिलषन् ईश्वरस्य समीपे प्रार्थये।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 5:14-15

युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु। तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 17:9

तेषामेव निमित्तं प्रार्थयेऽहं जगतो लोकनिमित्तं न प्रार्थये किन्तु याल्लोकान् मह्यम् अददास्तेषामेव निमित्तं प्रार्थयेऽहं यतस्ते तवैवासते।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 5:16

यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 1:14

पश्चाद् इमे कियत्यः स्त्रियश्च यीशो र्माता मरियम् तस्य भ्रातरश्चैते सर्व्व एकचित्तीभूत सततं विनयेन विनयेन प्रार्थयन्त।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 2:1-2

मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः, स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां। नारी सम्पूर्णविनीतत्वेन निर्विरोधं शिक्षतां। नार्य्याः शिक्षादानं पुरुषायाज्ञादानं वाहं नानुजानामि तया निर्व्विरोेधत्वम् आचरितव्यं। यतः प्रथमम् आदमस्ततः परं हवायाः सृष्टि र्बभूव। किञ्चादम् भ्रान्तियुक्तो नाभवत् योषिदेव भ्रान्तियुक्ता भूत्वात्याचारिणी बभूव। तथापि नारीगणो यदि विश्वासे प्रेम्नि पवित्रतायां संयतमनसि च तिष्ठति तर्ह्यपत्यप्रसववर्त्मना परित्राणं प्राप्स्यति। सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 1:11

एतदर्थमस्मत्कृते प्रार्थनया वयं युष्माभिरुपकर्त्तव्यास्तथा कृते बहुभि र्याचितो योऽनुग्रहोऽस्मासु वर्त्तिष्यते तत्कृते बहुभिरीश्वरस्य धन्यवादोऽपि कारिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 5:15

तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 4:12

ख्रीष्टस्य दासो यो युष्मद्देशीय इपफ्राः स युष्मान् नमस्कारं ज्ञापयति यूयञ्चेश्वरस्य सर्व्वस्मिन् मनोऽभिलाषे यत् सिद्धाः पूर्णाश्च भवेत तदर्थं स नित्यं प्रार्थनया युष्माकं कृते यतते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:25

हे भ्रातरः, अस्माकं कृते प्रार्थनां कुरुध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 2:2

सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्वञ्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थानाञ्च कृते ते कर्त्तव्याः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 10:31

हे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 11:25

अपरञ्च युष्मासु प्रार्थयितुं समुत्थितेषु यदि कोपि युष्माकम् अपराधी तिष्ठति, तर्हि तं क्षमध्वं, तथा कृते युष्माकं स्वर्गस्थः पितापि युष्माकमागांमि क्षमिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 1:9

वयं यद् दिनम् आरभ्य तां वार्त्तां श्रुतवन्तस्तदारभ्य निरन्तरं युष्माकं कृते प्रार्थनां कुर्म्मः फलतो यूयं यत् पूर्णाभ्याम् आत्मिकज्ञानवुद्धिभ्याम् ईश्वरस्याभितमं सम्पूर्णरूपेणावगच्छेत,

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:4

यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद्

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 4:3

प्रार्थनाकाले ममापि कृते प्रार्थनां कुरुध्वं,

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:30

हे भ्रातृगण प्रभो र्यीशुख्रीष्टस्य नाम्ना पवित्रस्यात्मानः प्रेम्ना च विनयेऽहं

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 12:5

किन्तुं पितरस्य कारास्थितिकारणात् मण्डल्या लोका अविश्रामम् ईश्वरस्य समीपे प्रार्थयन्त।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 6:12

ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:9

मया यत् प्रार्थ्यते तद् इदं युष्माकं प्रेम नित्यं वृद्धिं गत्वा

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:7

याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 4:2

यूयं प्रार्थनायां नित्यं प्रवर्त्तध्वं धन्यवादं कुर्व्वन्तस्तत्र प्रबुद्धास्तिष्ठत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 5:18

पश्चात् तेन पुनः प्रार्थनायां कृतायाम् आकाशस्तोयान्यवर्षीत् पृथिवी च स्वफलानि प्रारोहयत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 11:1

अनन्तरं स कस्मिंश्चित् स्थाने प्रार्थयत तत्समाप्तौ सत्यां तस्यैकः शिष्यस्तं जगाद हे प्रभो योहन् यथा स्वशिष्यान् प्रार्थयितुम् उपदिष्टवान् तथा भवानप्यस्मान् उपदिशतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 16:25

अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 5:14

युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:3-5

अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन् तस्मात् मम यादृशं युद्धं युष्माभिरदर्शि साम्प्रतं श्रूयते च तादृशं युद्धं युष्माकम् अपि भवति। यति वारान् युष्माकं स्मरामि तति वारान् आ प्रथमाद् अद्य यावद् युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 21:22

तथा विश्वस्य प्रार्थ्य युष्माभि र्यद् याचिष्यते, तदेव प्राप्स्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:19

युष्माकं प्रार्थनया यीशुख्रीष्टस्यात्मनश्चोपकारेण तत् मन्निस्तारजनकं भविष्यतीति जानामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 5:16

कश्चिद् यदि स्वभ्रातरम् अमृत्युजनकं पापं कुर्व्वन्तं पश्यति तर्हि स प्रार्थनां करोतु तेनेश्वरस्तस्मै जीवनं दास्यति, अर्थतो मृत्युजनकं पापं येन नाकारितस्मै। किन्तु मृत्युजनकम् एकं पापम् आस्ते तदधि तेन प्रार्थना क्रियतामित्यहं न वदामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 5:14-15

तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति। स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 4:31

इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:2

युष्माकम् एकैको जनः परस्य भारं वहत्वनेन प्रकारेण ख्रीष्टस्य विधिं पालयत।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:44

किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 22:32

किन्तु तव विश्वासस्य लोपो यथा न भवति एतत् त्वदर्थं प्रार्थितं मया, त्वन्मनसि परिवर्त्तिते च भ्रातृणां मनांसि स्थिरीकुरु।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:12

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 3:12

लोचने परमेशस्योन्मीलिते धार्म्मिकान् प्रति। प्रार्थनायाः कृते तेषाः तच्छ्रोत्रे सुगमे सदा। क्रोधास्यञ्च परेशस्य कदाचारिषु वर्त्तते।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 4:2-3

यूयं प्रार्थनायां नित्यं प्रवर्त्तध्वं धन्यवादं कुर्व्वन्तस्तत्र प्रबुद्धास्तिष्ठत च। प्रार्थनाकाले ममापि कृते प्रार्थनां कुरुध्वं,

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 3:14-19

अतो हेतोः स्वर्गपृथिव्योः स्थितः कृत्स्नो वंशो यस्य नाम्ना विख्यातस्तम् अस्मत्प्रभो र्यीशुख्रीष्टस्य पितरमुद्दिश्याहं जानुनी पातयित्वा तस्य प्रभावनिधितो वरमिमं प्रार्थये। तस्यात्मना युष्माकम् आन्तरिकपुरुषस्य शक्ते र्वृद्धिः क्रियतां। ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्वञ्च भवतु। इत्थं प्रस्थताया दीर्घताया गभीरताया उच्चतायाश्च बोधाय सर्व्वैः पवित्रलोकैः प्राप्यं सामर्थ्यं युष्माभि र्लभ्यतां, ज्ञानातिरिक्तं ख्रीष्टस्य प्रेम ज्ञायताम् ईश्वरस्य सम्पूर्णवृद्धिपर्य्यन्तं युष्माकं वृद्धि र्भवतु च।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:3

बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 थिस्सलुनीकियों 1:11

अतोऽस्माकम् ईश्वरो युष्मान् तस्याह्वानस्य योग्यान् करोतु सौजन्यस्य शुभफलं विश्वासस्य गुणञ्च पराक्रमेण साधयत्विति प्रार्थनास्माभिः सर्व्वदा युष्मन्निमित्तं क्रियते,

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 18:19-20

पुनरहं युष्मान् वदामि, मेदिन्यां युष्माकं यदि द्वावेकवाक्यीभूय किञ्चित् प्रार्थयेते, तर्हि मम स्वर्गस्थपित्रा तत् तयोः कृते सम्पन्नं भविष्यति। ततो यीशुः क्षुद्रमेकं बालकं स्वसमीपमानीय तेषां मध्ये निधाय जगाद, यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:26-27

तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति। अपरम् ईश्वराभिमतरूपेण पवित्रलोकानां कृते निवेदयति य आत्मा तस्याभिप्रायोऽन्तर्य्यामिना ज्ञायते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 12:26

तस्माद् एकस्याङ्गस्य पीडायां जातायां सर्व्वाण्यङ्गानि तेन सह पीड्यन्ते, एकस्य समादरे जाते च सर्व्वाणि तेन सह संहृष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 13:9

वयं यदा दुर्ब्बला भवामस्तदा युष्मान् सबलान् दृष्ट्वानन्दामो युष्माकं सिद्धत्वं प्रार्थयामहे च।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 1:2-3

वयं सर्व्वेषां युष्माकं कृते ईश्वरं धन्यं वदामः प्रार्थनासमये युष्माकं नामोच्चारयामः, अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन यत् कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च या तितिक्षा जायते

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 1:3

माकिदनियादेशे मम गमनकाले त्वम् इफिषनगरे तिष्ठन् इतरशिक्षा न ग्रहीतव्या, अनन्तेषूपाख्यानेषु वंशावलिषु च युष्माभि र्मनो न निवेशितव्यम्

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 1:3

अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 16:17-18

हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च। यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे परमेश्वर, भवतः नाम स्तुमः। भवान् सत्यः, न्याय्यः, धर्ममयः च इति जानामि। सर्वदा भवान् मम प्रति प्रेमं दयां च दर्शितवान्। हे पिता, अद्य भवतः सम्मुखे सर्वेषां भक्तजनानां कृते, ये भवन्तं न जानन्ति तेषां कृते च प्रार्थये। भवतः कृपा अनुग्रहः च तेषां जीवनं आवृणोतु येन भवान् येन प्रयोजनार्थं तान् सृष्टवान् तत् सिद्ध्येत्। हे प्रभो, क्लेशकाले तेषां त्वरितसहायकः शरण्यः च भव। प्रतिदिनं तेषां प्रति भवतः असीमकृपा दर्शय येन ते भवन्तं प्राप्य अनन्तकालं भवन्तं भजन्तु। शत्रोः सर्वेभ्यः पाशेभ्यः, गुप्तरूपेण पतनार्थं रचिताभ्यः सर्वेभ्यः युक्तिभ्यः च तान् रक्ष। हे येशो, तान् रक्ष पालय च। भवतः योजना सर्वेषु स्थापिता भवतु येन ते भवतः इच्छानुसारं जीवन्ति। हे परमेश्वर, भवान् यत् करोति यत् करिष्यति च तत् कृते धन्यवादः। येशोः नाम्नि, आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्