प्रायेण मानुषेषु विश्वासः कठिनः भवति, यतो हि मानवाः पुनः पुनः खलु व्यर्थं कुर्वन्ति। एतेन महान् विनोदः सम्भवति, येन बहवः जनाः स्वहृदयं पिधातुं वरयन्ति, एकाकिनः दुःखं सोढुं चेच्छन्ति, यस्मात् ते विश्वासयोग्यं जनं न प्राप्नुवन्ति।
किन्तु अहं त्वां वदामि यत् ये यहोवायां विश्वसन्ति ते कदापि लज्जिताः न भविष्यन्ति, ईश्वरे च जीवनार्थं बलं प्राप्स्यन्ति। येशुः एक एव आश्रयः अस्ति यत्र त्वं पूर्णतया निर्भयः गत्वा स्वरूपं दर्शयितुं शक्नोषि। तस्य पुरतः त्वां न किमपि गोपितुं न वा अन्यथा भवितुं प्रयतितव्यम्, यतः सः तव दोषान् आवृत्य तव दोषेषु साहाय्यं कर्तुं सिद्धः अस्ति। मानुषेभ्यः पूर्वं ईश्वरे विश्वासः श्रेयान्।
तस्मात् स्वहृदयं तस्मै उद्घाटय, स्वगूढानि रहस्याणि क्षतांश्च दर्शय, अहं त्वां वदामि यत् तव जीवनं रूपान्तरितं भविष्यति येन तव आत्मा मोक्षं प्राप्स्यति। येशोः प्रेम्णि स्वहृदयं उद्घाटय; तस्य प्रेम भयं दूरीकरोति, अविश्वासं जीवनतो निष्कासयति सर्वान् आशङ्कान् च मुञ्चति। यथा भाषितम् अस्ति भजनसंहितायां ११८:८, मानुषेभ्यः विश्वासात् प्रभोः आश्रयं गृहीतुं श्रेयः।
ईश्वरं प्रार्थय यत् सः तव आश्रयः, तव गुप्तस्थानं, तव शान्तिः च भवेत्। अद्य तं स्वीकर्तुं धैर्यं करोतु, तं त्वां आलिङ्गितुं चानुज्ञातु। तस्मिन् पूर्णतया विश्वासं कुरु, स्वबले माश्रय। तस्य शान्तिः, या सर्वां बुद्धिम् अतिरिच्यते, तव आत्मानं आवृणोति, तस्य आशिषि च त्वं गमिष्यसि पूर्णतया विश्वस्तः यत् तस्य हस्तः त्वां धारयति न च पातयिष्यति।
तस्य वचनेन स्वात्मानं पोषय, परीक्षायां च बलवान् भविष्यसि। विपत्तौ विजयं प्राप्स्यसि।
तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।
अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि? विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति। यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति?
स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि। अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे। एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्। यतो मम युगम् अनायासं मम भारश्च लघुः।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।" अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"