अस्माकं विश्वासः महत्फलदायकः अस्ति (Hebrews १०.३५ इति)। फलम् इति पुरस्कारः भवति। ईश्वरे विश्वासकरणेन शान्तिः, प्रशान्तिः, सुरक्षा च भवतः पुरस्कारः भविष्यति। मानवजीवने प्रशान्तजीवनात् परं किमपि मूल्यवान्न भवति। ईश्वरं हृदयस्य केन्द्रं कृत्वा एतत् लभ्यते। येशुं भवतः भावनाः, वेदनाः च नियन्त्रयितुं प्रार्थय। तदा भवतः परितः घटमानाः घटनाः भवन्तं विचलितं कर्तुं न शक्ष्यन्ति। कदाचित् आरम्भे दुःखं भवेत्, परन्तु शीघ्रमेव भवान् स्थिरतां प्राप्स्यति, यतो भवान् अचलस्य ईश्वरस्य उपरि विश्वासं कृतवान्।
अतः प्रतिदिनं प्रातःकाले येशौ भवतः आशा बलिष्ठा भवेत्, तस्मिन् विश्वासः दृढः स्यात्, तस्य वचनैः भवान् पोषितः भवेत् येन भवतः आत्मा न क्लिश्येत। एवं भवान् प्रतिदिनं उत्साहितः भूत्वा पवित्रात्मनि विश्रान्तिं प्राप्स्यति। ईश्वरे भवान् विजयी भवति, तस्य नाम्नि कोऽपि बाधा भवन्तं न जेष्यति इति मा विस्मर।
कठिनाः दिनानि, दुःखमयाः क्षणाः च अवश्यं भविष्यन्ति, परन्तु ईश्वरे विश्वासकरणेन भवान् महत् पुरस्कारं प्राप्स्यति इत्यपि सत्यम्। भवतः आत्मा समृद्ध्या परिपूर्णः भविष्यति, भविष्यत्कालस्य भयं न भविष्यति, ईश्वरः स्ववचनं न कदापि भङ्गं करिष्यति। मनुष्याः चञ्चलाः भवन्ति, परन्तु येशुः अखण्ड-निष्ठायाः प्रतीकः अस्ति। अतः भवान् विश्रामं गृह्णातु, दीर्घं श्वसितु, शिर उन्नतं कृत्वा आकाशं पश्यतु।
तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।
अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।