प्रिय, भवतः हृदये किम् अस्ति? पुरा स्त्रीणां जीवनं केवलं पितुः पत्युः च अधीनम् आसीत्। गृहकार्ये, सन्ततिपालने च एव तासां योगदानं परिगण्यते स्म। जनगणनासु अपि तासां नामानि न लेख्यानि आसन्। परन्तु भगवता ईश्वरेण अस्माकं महत्त्वं प्रकाशितम्। अस्माभिः तस्य सेवायां योगदानं कर्तुं शक्तिः प्रदत्ता।
पुरातनग्रन्थे (पुराणे संहितायाम्) एतादृश्यः अनेकाः स्त्रियः वर्णिताः सन्ति याः स्वकीययोगदानेन इतिहासस्य धारा एव परिवर्तितवत्यः। एतासां जीवनोद्देश्यं मानवानां दृष्टौ तु अल्पीयः आसीत्, परन्तु भगवतः ईश्वरस्य दृष्टौ ताः महतीः आसन्। ईश्वरः तासाम् उपरि स्वशक्तिं प्रकटयन् अद्भुतानि कार्याणि साधितवान्। एस्तर्, रूथ्, देबोरा, नौमि, राहाब्, मरियम, सारा, राखेल, रेबेक्का इत्यादयः अनेकाः स्त्रियः अस्माकं प्रेरणाः सन्ति। तासां जीवनगाथाः पठित्वा भवान्/भवती प्रोत्साहितः/प्रोत्साहिता भविष्यति/भविष्यति। येशौ स्वजीवनं समर्पयितुं प्रेरणा प्राप्स्यति/प्राप्स्यति। येशुः यत्किमपि कार्यं साधयितुं भवतः/भवत्याः आवश्यकताम् अनुभवति।
किन्तु सीदोन्प्रदेशीयसारिफत्पुरनिवासिनीम् एकां विधवां विना कस्याश्चिदपि समीपे एलियः प्रेरितो नाभूत्।
यिहूदादेशीयहेरोद्नामके राजत्वं कुर्व्वति अबीययाजकस्य पर्य्यायाधिकारी सिखरियनामक एको याजको हारोणवंशोद्भवा इलीशेवाख्या
मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्ठन्त्यो ददृशुः।