Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

142 पुरातननियमस्य स्त्रियाः विषये श्लोकाः

142 पुरातननियमस्य स्त्रियाः विषये श्लोकाः

प्रिय, भवतः हृदये किम् अस्ति? पुरा स्त्रीणां जीवनं केवलं पितुः पत्युः च अधीनम् आसीत्। गृहकार्ये, सन्ततिपालने च एव तासां योगदानं परिगण्यते स्म। जनगणनासु अपि तासां नामानि न लेख्यानि आसन्। परन्तु भगवता ईश्वरेण अस्माकं महत्त्वं प्रकाशितम्। अस्माभिः तस्य सेवायां योगदानं कर्तुं शक्तिः प्रदत्ता।

पुरातनग्रन्थे (पुराणे संहितायाम्) एतादृश्यः अनेकाः स्त्रियः वर्णिताः सन्ति याः स्वकीययोगदानेन इतिहासस्य धारा एव परिवर्तितवत्यः। एतासां जीवनोद्देश्यं मानवानां दृष्टौ तु अल्पीयः आसीत्, परन्तु भगवतः ईश्वरस्य दृष्टौ ताः महतीः आसन्। ईश्वरः तासाम् उपरि स्वशक्तिं प्रकटयन् अद्भुतानि कार्याणि साधितवान्। एस्तर्, रूथ्, देबोरा, नौमि, राहाब्, मरियम, सारा, राखेल, रेबेक्का इत्यादयः अनेकाः स्त्रियः अस्माकं प्रेरणाः सन्ति। तासां जीवनगाथाः पठित्वा भवान्/भवती प्रोत्साहितः/प्रोत्साहिता भविष्यति/भविष्यति। येशौ स्वजीवनं समर्पयितुं प्रेरणा प्राप्स्यति/प्राप्स्यति। येशुः यत्किमपि कार्यं साधयितुं भवतः/भवत्याः आवश्यकताम् अनुभवति।


मत्ती 1:5

तस्माद् राहबो गर्भे बोयम् जज्ञे, तस्माद् रूतो गर्भे ओबेद् जज्ञे, तस्य पुत्रो यिशयः।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 4:26

किन्तु सीदोन्प्रदेशीयसारिफत्पुरनिवासिनीम् एकां विधवां विना कस्याश्चिदपि समीपे एलियः प्रेरितो नाभूत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 1:5

यिहूदादेशीयहेरोद्नामके राजत्वं कुर्व्वति अबीययाजकस्य पर्य्यायाधिकारी सिखरियनामक एको याजको हारोणवंशोद्भवा इलीशेवाख्या

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 1:7

तयोः सन्तान एकोपि नासीत्, यत इलीशेवा बन्ध्या तौ द्वावेव वृद्धावभवताम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 27:56

मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्ठन्त्यो ददृशुः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 15:40

तदानीं मग्दलीनी मरिसम् कनिष्ठयाकूबो योसेश्च मातान्यमरियम् शालोमी च याः स्त्रियो

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे परमेश्वर, हे महादेव! भगवतः पुत्रस्य येशोः माध्यमेन त्वत्समीपम् आगच्छामि। त्वयि भक्तिमती, कृपापूर्णा, श्रद्धालुः, त्वत्प्रसादेन समृद्धा च यथा सारा तथा मां कुरु। त्वत्सान्निध्याने शान्तिं प्राप्नुयाम्। हे प्रभो, यथा देबोरा तथा नेतृत्वं मयि विकसय, येन अहम् अन्यमहिलाः प्रोत्साहयेयम्, प्रभावयेयम् च पवित्रात्मनः सहाय्येन। हे पितः, यथा रूता प्रेममयी, ज्ञानवती चासीत्, या त्वत्प्रेम्णः, त्वत्सेवायाः च कृते सर्वस्वं त्यक्तवती, तथा मां कुरु। यथा एस्थरः धैर्यवती, ज्ञानवती चासीत्, या स्वपरिवारं शत्रुभ्यः रक्षितवती, तथा मां कुरु, येन अहं जनान् येशोः माध्यमेन मोक्षमार्गं प्रति नेतुं शक्नुयाम्। हे प्रभो, ज्ञानवतीं, आज्ञाकारिणीं, दृढनिश्चयां च मां कुरु, येन अहम् अन्यमहिलानां जीवनं प्रभावयेयम्। येशोः नाम्नि। आमीन।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्