प्रज्ञावती सा नारी भवति या प्रज्ञां आलिङ्गति अनुशासनञ्च स्वीकरोति, या सत्यं श्रेष्ठं च जानाति ईश्वरस्य इच्छां च अनुसरति। ईश्वरवचनम् अस्ति - विशालगेहे कलितवती भार्यया सह जीवनात् छदि एकस्मिन् कोष्ठे जीवनं वरम्। नीतिवचनम् २१:९। एषा नारी सर्वदा विवादानां अन्वेषणे, आग्रहेषु, कलहेषु च रता भवति ये वैरं जनयन्ति। तां सहितुम् अतीव कष्टकरम्।
मूर्खा मा भव, गुणवती भव। ईश्वरवचनम् आचर, तदा त्वं सा विनीता प्राज्ञा च नारी भविष्यसि यस्याः वचनं सर्वे श्रोतुम् आकर्णयितुञ्च इच्छन्ति, यतः तस्याः मुखात् निर्गतानि वचनानि हृदयङ्गमानि सन्ति, सर्वस्मात् परं च, यतः एतत् प्रभोः प्रियम्।
यदि त्वं प्रभोस्त्वयि प्रसन्नदृष्टिम् इच्छसि, तदा सर्वस्मात् पूर्वं स्वहृदयं रक्ष। यत्किमपि विषये विलापात् पूर्वं, कुत्सनात् पूर्वं, ईश्वरं भजस्व, तदा पश्यसि यत् सदैव गृहे शान्तिः भविष्यति। यदि विपरीतं करोषि, तदा न ते पतिः न वा ते परिवारः तस्मिन् स्थाने स्थातुम् इच्छिष्यति यत्र पीडा न निवर्तते।
तदा त्वं न काङ्क्षिता भूमिः भविष्यसि न वा विदुषी गणिष्यसे, अपि तु चरित्रहीनतया तुच्छा गणिष्यसे। प्रार्थय येशुं यत् स ते भावनाः, संवेदनाः, स्वभावञ्च नियन्त्रयेत्। वद यत् त्वं पृथिव्यां तस्य प्रतिबिम्बं भवितुम् इच्छसि, येन बहूनां जीवानां प्रेरणा भवेत् तव सुसाक्ष्यात्।
दुष्कृतात् दूरं भव, ऋजुपथे, आज्ञाकारितायां, विनयशीलतयाञ्च चल, तदा ईश्वरस्य विभूतिं द्रक्ष्यसि। आशीर्वादः!
अपरं केशरचनया स्वर्णालङ्कारधारणोन परिच्छदपरिधानेन वा युष्माकं वाह्यभूषा न भवतु, किन्त्वीश्वरस्य साक्षाद् बहुमूल्यक्षमाशान्तिभावाक्षयरत्नेन युक्तो गुप्त आन्तरिकमानव एव।
अपरं योषिद्भिरपि विनीताभिरनपवादिकाभिः सतर्काभिः सर्व्वत्र विश्वास्याभिश्च भवितव्यं।
हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्। स त्यजेद् दुष्टतामार्गं सत्क्रियाञ्च समाचरेत्। मृगयाणश्च शान्तिं स नित्यमेवानुधावतु। लोचने परमेशस्योन्मीलिते धार्म्मिकान् प्रति। प्रार्थनायाः कृते तेषाः तच्छ्रोत्रे सुगमे सदा। क्रोधास्यञ्च परेशस्य कदाचारिषु वर्त्तते। अपरं यदि यूयम् उत्तमस्यानुगामिनो भवथ तर्हि को युष्मान् हिंसिष्यते? यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा। मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत। ये च ख्रीष्टधर्म्मे युष्माकं सदाचारं दूषयन्ति ते दुष्कर्म्मकारिणामिव युष्माकम् अपवादेन यत् लज्जिता भवेयुस्तदर्थं युष्माकम् उत्तमः संवेदो भवतु। ईश्वरस्याभिमताद् यदि युष्माभिः क्लेशः सोढव्यस्तर्हि सदाचारिभिः क्लेशसहनं वरं न च कदाचारिभिः। यस्माद् ईश्वरस्य सन्निधिम् अस्मान् आनेतुम् अधार्म्मिकाणां विनिमयेन धार्म्मिकः ख्रीष्टो ऽप्येककृत्वः पापानां दण्डं भुक्तवान्, स च शरीरसम्बन्धे मारितः किन्त्वात्मनः सम्बन्धे पुन र्जीवितो ऽभवत्। तत्सम्बन्धे च स यात्रां विधाय काराबद्धानाम् आत्मनां समीपे वाक्यं घोषितवान्। ते विनावाक्यं योषिताम् आचारेणार्थतस्तेषां प्रत्यक्षेण युष्माकं सभयसतीत्वाचारेणाक्रष्टुं शक्ष्यन्ते।
किन्तु यूयं यदि परस्परं दंदश्यध्वे ऽशाश्यध्वे च तर्हि युष्माकम् एकोऽन्येन यन्न ग्रस्यते तत्र युष्माभिः सावधानै र्भवितव्यं।
यो जनो बिभित्सुस्तम् एकवारं द्विर्व्वा प्रबोध्य दूरीकुरु, यतस्तादृशो जनो विपथगामी पापिष्ठ आत्मदोषकश्च भवतीति त्वया ज्ञायतां।