Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

117 धर्मस्य विषये बाइबिलस्य श्लोकाः

117 धर्मस्य विषये बाइबिलस्य श्लोकाः

धर्मः, बाइबल्-ग्रन्थस्य मूलतत्त्वम् अस्ति, ईश्वरेण निर्दिष्टानाम् आज्ञानां शिक्षाणाञ्च अनुसरणं धर्मः एव। भवतां सर्वेषां जीवनस्य प्रत्येकस्मिन् पक्षे न्याय्यतया, सत्यनिष्ठया च आचरणं कर्तुम् अहं प्रेरयामि।

शास्त्रेषु धर्मस्य महत्त्वं बहुत्र प्रतिपादितम् अस्ति। नीतिवाक्यानि २०:७ इति वचने उक्तं यत्, "धर्मात्मा निर्दोषं जीवनं यापयति; तस्य सन्तानाः ततः परं धन्याः भवन्ति!" इदं वचनं स्पष्टं करोति यत् धर्मः न केवलं स्वस्मै लाभदायकः, अपि तु भविष्यत्-पीढीनां कृते अपि सकारात्मकं प्रभावं जनयति।

ईश्वरस्य आज्ञापालनं तस्य मार्गानुसरणञ्च धर्मः एव। भजनसंहिता ११९:११ अस्मान् प्रेरयति यत् वयं ईश्वरस्य वचनं हृदये धारयाम, येन तस्मै विरुद्धं न पापं कुर्मः। एवं धर्मः अस्माकं दैनन्दिनकार्याणां कृते मार्गदर्शकः भवति, अस्माकं निर्णयेषु व्यवहारेषु च मार्गदर्शनं करोति।

बाइबल्-ग्रन्थः शिक्षयति यत् धर्मः ईश्वरेण पुरस्कृतः भवति। मत्ती ५:६ इति वचने येशुः कथयति, "धन्याः धर्मस्य क्षुधा तृष्णा च येषां, ते हि तृप्ताः भविष्यन्ति।" अर्थात् ये धार्मिकं जीवनं यापयितुं इच्छन्ति, ते ईश्वरेण आशिषं प्राप्नुवन्ति, तस्मिन् सन्तुष्टिं च विन्दन्ति।

किन्तु स्मर्तव्यं यत् धर्मः स्वशक्त्या न साध्यः। रोमन्स ३:२२ वदति, "ईश्वरस्य धर्मः येशुख्रीष्टे विश्वासमाध्यमेन सर्वेषां विश्वासिनां कृते प्राप्यते।" अत्र अस्माकं कर्मणाम् आवश्यकता नास्ति, अपि तु येशोः क्रूस-बलिदाने विश्वासः, ईश्वरस्य आज्ञापालनञ्च आवश्यकम्। धर्मः एकं मूल्यवान् गुणः अस्ति यः अस्मान् स्वर्गस्थ-पितुः सिद्धान्तानुसारं जीवनं यापयितुं, न्याय्यतया, सत्यनिष्ठया च आचरणं कर्तुं प्रेरयति। धार्मिकं जीवनं यापयित्वा वयं आशिषः प्राप्नुमः, ईश्वरे च सन्तुष्टिं विन्दामः।


मत्ती 5:6

धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 3:7

हे प्रियबालकाः, कश्चिद् युष्माकं भ्रमं न जनयेत्, यः कश्चिद् धर्म्माचारं करोति स तादृग् धार्म्मिको भवति यादृक् स धाम्मिको ऽस्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:33

अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 3:22

यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 6:13

अपरं स्वं स्वम् अङ्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्यङ्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:11

ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 2:24

वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 6:11

हे ईश्वरस्य लोक त्वम् एतेभ्यः पलाय्य धर्म्म ईश्वरभक्ति र्विश्वासः प्रेम सहिष्णुता क्षान्तिश्चैतान्याचर।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:5

यतो वयम् आत्मना विश्वासात् पुण्यलाभाशासिद्धं प्रतीक्षामहे।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 4:5

किन्तु यः पापिनं सपुण्यीकरोति तस्मिन् विश्वासिनः कर्म्महीनस्य जनस्य यो विश्वासः स पुण्यार्थं गण्यो भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 2:29

स धार्म्मिको ऽस्तीति यदि यूयं जानीथ तर्हि यः कश्चिद् धर्म्माचारं करोति स तस्मात् जात इत्यपि जानीत।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 5:17

यत एकस्य जनस्य पापकर्म्मतस्तेनैकेन यदि मरणस्य राजत्वं जातं तर्हि ये जना अनुग्रहस्य बाहुल्यं पुण्यदानञ्च प्राप्नुवन्ति त एकेन जनेन, अर्थात् यीशुख्रीष्टेन, जीवने राजत्वम् अवश्यं करिष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:10

धर्म्मकारणात् ताडिता मनुजा धन्या, यस्मात् स्वर्गीयराज्ये तेषामधिकरो विद्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:11

शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 5:19

अपरम् एकस्य जनस्याज्ञालङ्घनाद् यथा बहवो ऽपराधिनो जातास्तद्वद् एकस्याज्ञाचरणाद् बहवः सपुण्यीकृता भवन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 3:9

यतो हेतोरहं यत् ख्रीष्टं लभेय व्यवस्थातो जातं स्वकीयपुण्यञ्च न धारयन् किन्तु ख्रीष्टे विश्वसनात् लभ्यं यत् पुण्यम् ईश्वरेण विश्वासं दृष्ट्वा दीयते तदेव धारयन् यत् ख्रीष्टे विद्येय तदर्थं तस्यानुरोधात् सर्व्वेषां क्षतिं स्वीकृत्य तानि सर्व्वाण्यवकरानिव मन्ये।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 6:14

वस्तुतस्तु सत्यत्वेन शृङ्खलेन कटिं बद्ध्वा पुण्येन वर्म्मणा वक्ष आच्छाद्य

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 1:9

यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 11:7

अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 6:18

इत्थं यूयं पापसेवातो मुक्ताः सन्तो धर्म्मस्य भृत्या जाताः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:21-22

सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत। यत् किमपि पापरूपं भवति तस्माद् दूरं तिष्ठत।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 5:21

यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:17

यतः प्रत्ययस्य समपरिमाणम् ईश्वरदत्तं पुण्यं तत्सुसंवादे प्रकाशते। तदधि धर्म्मपुस्तकेपि लिखितमिदं "पुण्यवान् जनो विश्वासेन जीविष्यति"।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 3:10

लिपि र्यथास्ते, नैकोपि धार्म्मिको जनः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 3:12

लोचने परमेशस्योन्मीलिते धार्म्मिकान् प्रति। प्रार्थनायाः कृते तेषाः तच्छ्रोत्रे सुगमे सदा। क्रोधास्यञ्च परेशस्य कदाचारिषु वर्त्तते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:9

दीप्ते र्यत् फलं तत् सर्व्वविधहितैषितायां धर्म्मे सत्यालापे च प्रकाशते।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 2:15

ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत,

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 10:4

ख्रीष्ट एकैकविश्वासिजनाय पुण्यं दातुं व्यवस्थायाः फलस्वरूपो भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 4:8

शेषं पुण्यमुकुटं मदर्थं रक्षितं विद्यते तच्च तस्मिन् महादिने यथार्थविचारकेण प्रभुना मह्यं दायिष्यते केवलं मह्यम् इति नहि किन्तु यावन्तो लोकास्तस्यागमनम् आकाङ्क्षन्ते तेभ्यः सर्व्वेभ्यो ऽपि दायिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
तीतुस 2:12

स चास्मान् इदं शिक्ष्यति यद् वयम् अधर्म्मं सांसारिकाभिलाषांश्चानङ्गीकृत्य विनीतत्वेन न्यायेनेश्वरभक्त्या चेहलोके आयु र्यापयामः,

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 1:30

यूयञ्च तस्मात् ख्रीष्टे यीशौ संस्थितिं प्राप्तवन्तः स ईश्वराद् युष्माकं ज्ञानं पुण्यं पवित्रत्वं मुक्तिश्च जाता।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 10:10

यस्मात् पुण्यप्राप्त्यर्थम् अन्तःकरणेन विश्वसितव्यं परित्राणार्थञ्च वदनेन स्वीकर्त्तव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 6:16

यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरणञ्चैतयोर्द्वयो र्यस्मिन् आज्ञापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ?

अध्यायः    |  संस्करणम् प्रतिलिपि
2 पतरस 1:5-7

ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम् ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:10-11

ज्ञानस्य विशिष्टानां परीक्षिकायाश्च सर्व्वविधबुद्धे र्बाहुल्यं फलतु, ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 5:21

तेन मृत्युना यद्वत् पापस्य राजत्वम् अभवत् तद्वद् अस्माकं प्रभुयीशुख्रीष्टद्वारानन्तजीवनदायिपुण्येनानुग्रहस्य राजत्वं भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 1:9

पुण्ये प्रेम करोषि त्वं किञ्चाधर्म्मम् ऋतीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥"

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 3:16

तत् सर्व्वं शास्त्रम् ईश्वरस्यात्मना दत्तं शिक्षायै दोषबोधाय शोधनाय धर्म्मविनयाय च फलयूक्तं भवति

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 14:17

भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:20

अपरं युष्मान् अहं वदामि, अध्यापकफिरूशिमानवानां धर्म्मानुष्ठानात् युष्माकं धर्म्मानुष्ठाने नोत्तमे जाते यूयम् ईश्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

भाग्यवान् परमेश्वरस्य मेषशावकः, अतीन्द्रियः, अनन्तः, पवित्रः, सर्वप्रशंसाऽर्हः, सर्वस्तुतिऽर्हः, मम येशुः, मम सर्वस्वम्। तव नाम आशिषाऽस्तु, तव महिमा वन्द्याऽस्तु। यतो धार्मिकः त्वं, ऋजुः तव मार्गः, नास्ति त्वयि किञ्चित् कुत्सितम्। त्वं ज्योतिः, येन मम तमः दूरीभवति, येन अहं तव सत्यमार्गे गच्छामि। प्रभो, मम पादाः तव धर्ममार्गे चालयितुम् अनुग्रहं कुरु। तव आज्ञापालनेन, तव उपदेशानुसारं प्रतिदिनं जीवितुं शक्तिं प्रयच्छ। प्रलोभनानां प्रतिकाराय, सत्यमार्गात् च्युतिनिवारणाय च सहायकः भव। मम जीवनं तव प्रेमदयायाः प्रतिबिम्बं भवेत्। मम सत्कर्माणि सदाचारश्च परेषां कृते आदर्शरूपाणि भवेयुः। तव अनुकम्पाऽवलम्बेन अहं दैनन्दिनचुनौतीनां सामनां करोमि, विपत्तीनां च पारं गच्छामि धैर्येण विनयेन च। सम्यग्निर्णयानां कृते प्रज्ञां, तव विधिषु स्थिरतयाऽवस्थानस्य कृते च बलं प्रयच्छ। येशोः नाम्नि, आमीन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्