Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

111 प्रज्ञां याचयितुम् विषये बाइबिलस्य श्लोकाः

111 प्रज्ञां याचयितुम् विषये बाइबिलस्य श्लोकाः

प्रार्थनायां धनस्य अपेक्षया प्रज्ञायाः याचना श्रेयसी अस्ति। प्रज्ञया एव महान् युक्तयः समुद्भवन्ति येन जीवनं सफलं भवति। न केवलम् इदम्, अपि तु भवान्/भवती बहूनां साहाय्यं कर्तुं समर्थः/समर्था भविष्यति, समयानुकूलया उपदेशेन, पोषक-निर्देशेन, तथा च सर्वेषां जीवनं आशिषा पूरयितुं शक्नुवद्भिः विचारैः योजनाभिः च। प्रज्ञा अनुभवस्य, अवलोकनस्य, चिन्तनस्य च आधारिता सुविवेकस्य गुणः अस्ति।

राजा सुलेमानः ईश्वरात् प्रज्ञाम् अयाचत, सः च भूमौ सर्वज्ञतमः मन्यते स्म। ईश्वरः सुलेमानेन तुष्टः अभवत् यतः सः भौतिक-सम्पत्तौ न, अपि तु ईश्वरस्य महिम्नः ज्ञानेन आत्मानं पूरयितुम् ऐच्छत्। यः प्राज्ञः अस्ति सः दुर्लभं गुणं धारयति। ईश्वरे प्रज्ञा सर्वाकारस्य, भूतस्य, भविष्यतः च अनन्ता पूर्णा च अवबोधः अस्ति। इयं ईश्वरस्य देनम् अस्ति यत् सर्वे याचन्ताम् इति सः इच्छति, यथा याकूब १:५ ग्रन्थे उक्तम्।

ईश्वरः इच्छति यत् भवान्/भवती प्रज्ञया परिपूर्णः/परिपूर्णा भवेत्, या भवतः/भवत्याः दैनन्दिनजीवने निर्णयकाले च मार्गदर्शनं करिष्यति, मूर्खतायाः पतनात् जगतः प्रवाहैः भ्रमणात् च रक्षिष्यति। ईश्वरः प्रज्ञायाः शक्तेः च उद्गमः अस्ति, भगवद्भयात् च प्रज्ञा जनेभ्यः दीयते।

पवित्रात्मा इच्छति यत् भवान्/भवती अभीष्टं फलं प्राप्नुयात्, सर्वदा तस्य इच्छां पूरयन्/पूरयन्ती, ईश्वरस्य वचनं न त्यजन्/त्यजन्ती। स्वस्य जीवनशैलीं रक्षतु, मूर्खः/मूर्खा इव न, अपि तु प्राज्ञः/प्राज्ञा इव, प्रत्येकं क्षणं सदुपयोगं कुर्वन्/कुर्वती, यतः दिनानि दुष्टानि सन्ति (इफिसियों ५:१५-१६)। प्राज्ञः/प्राज्ञा किमपि करोति वदति वा, यतः सः/सा जानाति यत् तत् उचितम् अस्ति, इति क्रियाभिः प्रज्ञा प्रतिबिम्बिता भवति।

ईश्वरस्य सान्निध्यं प्रार्थनया उपगच्छतु येन तस्य आत्मा भवतः/भवत्याः उपरि तिष्ठेत्, भवन्तं/भवतीं प्रज्ञया पूरयेत्। एवं भवान्/भवती निश्चितः/निश्चिता भविष्यति यत् यत् करिष्यति तत् तेनैव निर्देशितं भविष्यति, भवान्/भवती च विवेकी व्यक्तिः भविष्यति, ये प्रज्ञायाः आवश्यकतां अनुभवन्ति तेषां जीवनम् आशिषा पूरयितुं समर्थः/समर्था। ईश्वरं प्रार्थयतु सः च भवते/भवत्यै प्रचुरतया दास्यति, न केवलं स्वार्थं, अपि तु अन्धकारे स्थितानां प्रकाशाय, दिशाहीनानां मार्गदर्शनाय च।


याकूब 3:17

किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 2:6-7

वयं ज्ञानं भाषामहे तच्च सिद्धलोकै र्ज्ञानमिव मन्यते, तदिहलोकस्य ज्ञानं नहि, इहलोकस्य नश्वराणाम् अधिपतीनां वा ज्ञानं नहि; किन्तु कालावस्थायाः पूर्व्वस्माद् यत् ज्ञानम् अस्माकं विभवार्थम् ईश्वरेण निश्चित्य प्रच्छन्नं तन्निगूढम् ईश्वरीयज्ञानं प्रभाषामहे।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 3:13

युष्माकं मध्ये ज्ञानी सुबोधश्च क आस्ते? तस्य कर्म्माणि ज्ञानमूलकमृदुतायुक्तानीति सदाचारात् स प्रमाणयतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 13:3

अपरं यद्यहम् अन्नदानेन सर्व्वस्वं त्यजेयं दाहनाय स्वशरीरं समर्पयेयञ्च किन्तु यदि प्रेमहीनो भवेयं तर्हि तत्सर्व्वं मदर्थं निष्फलं भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 3:18

कोपि स्वं न वञ्चयतां। युष्माकं कश्चन चेदिहलोकस्य ज्ञानेन ज्ञानवानहमिति बुध्यते तर्हि स यत् ज्ञानी भवेत् तदर्थं मूढो भवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 4:5-6

यूयं समयं बहुमूल्यं ज्ञात्वा बहिःस्थान् लोकान् प्रति ज्ञानाचारं कुरुध्वं। युष्माकम् आलापः सर्व्वदानुग्रहसूचको लवणेन सुस्वादुश्च भवतु यस्मै यदुत्तरं दातव्यं तद् युष्माभिरवगम्यतां।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 12:8

एकस्मै तेनात्मना ज्ञानवाक्यं दीयते, अन्यस्मै तेनैवात्मनादिष्टं विद्यावाक्यम्,

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 1:9

वयं यद् दिनम् आरभ्य तां वार्त्तां श्रुतवन्तस्तदारभ्य निरन्तरं युष्माकं कृते प्रार्थनां कुर्म्मः फलतो यूयं यत् पूर्णाभ्याम् आत्मिकज्ञानवुद्धिभ्याम् ईश्वरस्याभितमं सम्पूर्णरूपेणावगच्छेत,

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:2

अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 1:17-18

अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्। युष्माकं ज्ञानचक्षूंषि च दीप्तियुक्तानि कृत्वा तस्याह्वानं कीदृश्या प्रत्याशया सम्बलितं पवित्रलोकानां मध्ये तेन दत्तोऽधिकारः कीदृशः प्रभावनिधि र्विश्वासिषु चास्मासु प्रकाशमानस्य

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 2:2-3

फलतः पूर्णबुद्धिरूपधनभोगाय प्रेम्ना संयुक्तानां तेषां मनांसि यत् पितुरीश्वरस्य ख्रीष्टस्य च निगूढवाक्यस्य ज्ञानार्थं सान्त्वनां प्राप्नुयुरित्यर्थमहं यते। यदि यूयं ख्रीष्टेन सार्द्धं संसारस्य वर्णमालायै मृता अभवत तर्हि यैै र्द्रव्यै र्भोगेन क्षयं गन्तव्यं तानि मा स्पृश मा भुंक्ष्व मा गृहाणेति मानवैरादिष्टान् शिक्षितांश्च विधीन् आचरन्तो यूयं कुतः संसारे जीवन्त इव भवथ? ते विधयः स्वेच्छाभक्त्या नम्रतया शरीरक्लेशनेन च ज्ञानविधिवत् प्रकाशन्ते तथापि तेऽगण्याः शारीरिकभाववर्द्धकाश्च सन्ति। यतो विद्याज्ञानयोः सर्व्वे निधयः ख्रीष्टे गुप्ताः सन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 1:25

यत ईश्वरे यः प्रलाप आरोप्यते स मानवातिरिक्तं ज्ञानमेव यच्च दौर्ब्बल्यम् ईश्वर आरोप्यते तत् मानवातिरिक्तं बलमेव।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:7-8

याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति। यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:14

हे भ्रातरो यूयं सद्भावयुक्ताः सर्व्वप्रकारेण ज्ञानेन च सम्पूर्णाः परस्परोपदेशे च तत्परा इत्यहं निश्चितं जानामि,

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 16:19

युष्माकम् आज्ञाग्राहित्वं सर्व्वत्र सर्व्वै र्ज्ञातं ततोऽहं युष्मासु सानन्दोऽभवं तथापि यूयं यत् सत्ज्ञानेन ज्ञानिनः कुज्ञानेे चातत्परा भवेतेति ममाभिलाषः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 10:16

पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:15-16

अतः सावधाना भवत, अज्ञाना इव माचरत किन्तु ज्ञानिन इव सतर्कम् आचरत। समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 1:22

अपरञ्च यूयं केवलम् आत्मवञ्चयितारो वाक्यस्य श्रोतारो न भवत किन्तु वाक्यस्य कर्म्मकारिणो भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 2:19

अपरं ज्ञानस्य सत्यतायाश्चाकरस्वरूपं शास्त्रं मम समीपे विद्यत अतो ऽन्धलोकानां मार्गदर्शयिता

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:8

हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:21

अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 6:20

हे तीमथिय, त्वम् उपनिधिं गोपय काल्पनिकविद्याया अपवित्रं प्रलापं विरोधोक्तिञ्च त्यज च,

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 25:29

येन वर्द्व्यते तस्मिन्नैवार्पिष्यते, तस्यैव च बाहुल्यं भविष्यति, किन्तु येन न वर्द्व्यते, तस्यान्तिके यत् किञ्चन तिष्ठति, तदपि पुनर्नेष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 3:19

यस्मादिहलोकस्य ज्ञानम् ईश्वरस्य साक्षात् मूढत्वमेव। एतस्मिन् लिखितमप्यास्ते, तीक्ष्णा या ज्ञानिनां बुद्धिस्तया तान् धरतीश्वरः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:27

अपरम् ईश्वराभिमतरूपेण पवित्रलोकानां कृते निवेदयति य आत्मा तस्याभिप्रायोऽन्तर्य्यामिना ज्ञायते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:8

निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 5:14

किन्तु सदसद्विचारे येषां चेतांसि व्यवहारेण शिक्षितानि तादृशानां सिद्धलोकानां कठोरद्रव्येषु प्रयोजनमस्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:16

ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 1:5

युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 1:17

अस्माकं प्रभो र्यीशुख्रीष्टस्य तातो यः प्रभावाकर ईश्वरः स स्वकीयतत्त्वज्ञानाय युष्मभ्यं ज्ञानजनकम् प्रकाशितवाक्यबोधकञ्चात्मानं देयात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 21:15

विपक्षा यस्मात् किमप्युत्तरम् आपत्तिञ्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं ज्ञानञ्च युष्मभ्यं दास्यामि।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

त्वं मे दुर्गः, त्वं मे गृहं, त्वं मे शरणम्, हे मम मोक्षदायक ईश्वर! त्वयि शान्तिं, प्रसादं च विन्दामि, हे परमपिता! येशोः नाम्नि तव प्रेम कृते धन्यवादं वदामि। वयं यदि अपि अविश्वसनीयाः भवामः, त्वं तु सदा विश्वसनीयः असि। हे प्रिय ईश्वर, तव वचनम् अस्ति यत्, "यदि कस्यचित् बुद्धिः न्यूना भवेत्, सः ईश्वरात् याचताम्, यः सर्वेभ्यः प्रचुरतया निन्दारहितं ददाति, तस्मै दीयते।" सर्वेभ्यः शापेभ्यः, दोषेभ्यः, अविवेकेभ्यः च माम् मोचय। मां तव बुद्ध्या पूरय, यतो हि त्वमेव तां दातुं शक्नोषि। मम हृदयं उद्घाटितं विनम्रं च अस्ति येन त्वं, हे पवित्रात्मन्, माम् पूरयितुं शक्नोषि। तव वचनं प्रकाशय येन बुद्धिं प्राप्नुयामि, मम बुद्धिः, विवेकः च प्रकाशितः भवेत्। मम इन्द्रियाणि तीक्ष्णीकुरु, माम् चर्चायै, कर्मणे, कुटुम्बाय, ईश्वरराज्याय च उपयोगिनं शस्त्रं कुरु। हे प्रिय ईश्वर, तव बुद्ध्या मम जीवनं चालयितुं साहाय्यं कुरु, यतो हि सा पृथिव्याः सर्वेभ्यः धनेभ्यः अपि श्रेष्ठा अस्ति। मम आध्यात्मिकं नेत्रं, श्रोत्रं च उद्घाटय येन तव आत्मनः मार्गदर्शनं स्पष्टं शृण्वामि। येशोः नाम्नि भ्रान्तिं, मानसिकं स्तम्भनं, जडतां, आलस्यं च प्रतिकृत्य दूरीकरोमि। हे पवित्रात्मन्, मम शरीरं, आत्मानं, चेतनां च पूरय, प्रकाशं च आनय, येन सर्वं तमः यत् मम जीवनमार्गं आवृत्य विकृतं करोति, तत् दूरीभवेत्। हे पिता, तव सम्मुखे मम कर्णौ नमामि येन तव वचनानि शृण्वामि, तानि च आचरामि, तेषां माध्यमेन बुद्धिं, विवेकं, विज्ञानं, ज्ञानं, सर्वाणि च उत्तमानि दाननि यानि त्वत्तः मम आत्मने आगच्छन्ति, तानि प्राप्नुयामि। येशोः पराक्रान्ते नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्