ईश्वरस्य शान्तिः अन्यासमं किमपि नास्ति। तस्य आश्रये निवसन्तः सुरक्षितस्थाने रक्षिताः स्म इति विश्वासः परमं सुखं ददाति। सर्वे चिन्ताः जीवनतः अपगच्छन्ति, शान्त्या पथा चलितुं शक्नुमः।
मानुषरक्षणं ईश्वररक्षणेन तुलनीयं नास्ति। मानुषशक्तिः सीमिता, परन्तु ईश्वरः सर्वज्ञः, सर्वशक्तिमान्, सर्वव्यापी च। यत्र कोऽपि गन्तुं न शक्नोति तत्रापि सः अस्ति। ईश्वरे विश्वासं कृत्वा तस्य रक्षणं याचामश्चेत् सः अस्माकं जीवनं रक्षिष्यति, स्वदक्षिणहस्तेन धारयिष्यति च। निरन्तरं तस्य रक्षणं याचामश्चेत् सः स्वकीयान् दूतान् प्रेषयिष्यति ये अस्मान् परिवृत्य रक्षिष्यन्ति, न किञ्चिदपि अस्मान् स्पृक्ष्यति। क्लेशदिनेषु सः एव अस्माकं आश्रयः शान्तिः च भविष्यति। ये अस्माकं पतनं इच्छन्ति ते यदा एकत्र भविष्यन्ति तदा भगवान् अस्माकं कृते विजयध्वजम् उद्धरिष्यति। तस्यैव शरणं गच्छाम, यतः पृथिव्यां न कोऽपि अन्यः अस्माकं भीतीन् निवारयितुम् अस्माकं सङ्घर्षेषु साहाय्यं कर्तुं च समर्थः।
यदि गृहे ईश्वरं प्रथमस्थाने स्थापयिष्यामः, अपत्यानां कुटुम्बिनां च उपरि, तर्हि सः अस्माकं अचलदुर्गः भविष्यति। पलायितुं, अनिश्चिततया, चिन्ताभिः वा जीवितुं न आवश्यकी भविष्यति। यतः ईश्वरः तेषां रक्षणं करोति ये तस्मिन् आशां कुर्वन्ति तस्य वचने च विश्वासं कुर्वन्ति। सः नानृतं वदति, न च स्वप्रतिज्ञाम् अतिलङ्घति। यदा तस्य पार्श्वे चलितुं, तस्य आज्ञाः पालयितुं, तस्य विधीन् उपदेशांश्च अनुपालयितुं निश्चयं कुर्मः तदा पूर्णशान्तिम् अनुभविष्यामः यथा यशायः २६:३ वदति "यस्य मनः त्वयि दृढं, तं त्वं पूर्णशान्त्यां रक्षिष्यसि यतः सः त्वयि विश्वासं करोति।" (यशाय २६:३)
अद्य शान्त्या परिपूर्णाः भवाम, भीतेः पीडनात् मुक्ताः भवाम, ईश्वरः एव अस्माकं रक्षकः अस्ति इति विश्वसाम, सः अस्माकं रक्षणं करोति यथा स्वनेत्रकनीनिकाय। यदा नकारात्मकाः विचाराः मनसि उद्भवन्ति तदा तान् वचनेन निवारयाम, भजनसंहिता ९१:९-१२ स्मराम यत्र उक्तं "यतः त्वं परमेश्वरं स्वकीयं आश्रयं कृतवान्, परमं स्थानं निवासार्थं चितवान्, अतः न कोऽपि अनिष्टं त्वां स्पृक्ष्यति, न कोऽपि रोगः तव गृहं प्रवेक्ष्यति। यतः सः स्वकीयान् दूतान् आज्ञापयिष्यति ये त्वां सर्वेषु मार्गेषु रक्षिष्यन्ति।" (भजनसंहिता ९१:९-१२)
अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्।
किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।
अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।" अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
एतादृशभयङ्करात् मृत्यो र्यो ऽस्मान् अत्रायतेदानीमपि त्रायते स इतः परमप्यस्मान् त्रास्यते ऽस्माकम् एतादृशी प्रत्याशा विद्यते।
श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।
हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।
ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।
विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।