Biblia Todo Logo
Recursos

साहाय्यम्‌

VerseLinker माउस् होवर इत्यत्र पूर्वावलोकनेन बाइबिलसन्दर्भान् लिङ्केषु परिवर्तयन्तु।


Bibliatodo.com इत्यत्र 3520भाषासु बाइबिलस्य 2214तः अधिकाः संस्करणाः उपलभ्यन्ते

VerseLinker स्वयमेव बाइबिलसन्दर्भान् टैग् करोति तथा च यदा पाठकः तेषां उपरि माउस कर्सरं स्थापयति तदा श्लोकसूचनाः दर्शयति।
केवलं स्वस्य टेम्पलेट् सञ्चिकानां पादभागे कोडस्य रेखां स्थापयन्तु । स्क्रिप्ट् कोड् प्रतिलिपिं कृत्वा क्लोजिंग् बॉडी टैग् इत्यस्य पूर्वमेव पेस्ट् कुर्वन्तु । (</body>)


किं करोति?

"VerseLinker" इति एकः अभिनवः निःशुल्कः उपकरणः यः तव जालपृष्ठे वा ब्लोगे सरलतया स्थापितः भवति। अस्य मुख्यः कार्यः तव पृष्ठे विद्यमानः सर्वाः बाइबिल्-सन्दर्भाः स्वयमेव शोधयति ताः च अन्तःक्रियायुक्ताः सम्पर्क-सूत्राणि (लिंक्स) करोतु। यदा तस्य ऊपरं संकेतं कृत्वा ध्रियते तदा सम्पूर्णः श्लोकः पाठः सः प्रकटयति, तस्य च विस्तारः विवेचनं सह BibliaTodo.com इत्यस्मिन् विश्लेषणीयं सम्पर्कं प्रदानयति। इदं तव आगन्तॄणां अनुभवम् उन्नयति तथा च शास्त्राणाम् अध्ययनं प्रेरयति।

अधोलिखितेषु बाइबिल् सन्दर्भेषु ऊपरं संकेतं कृत्वा परीक्षणं कुरु।

श्लोक-अन्वेषणम् योहन 3:16
अध्याय-अन्वेषणम्: 1 कुरिन्थियों 5
क्रमाध्यायः 1 कुरिन्थियों 1-3
भिन्न-अध्यायः मार्क 4,6
क्रम-श्लोकः मत्ती 5:1-10
समूह-श्लोकः मत्ती 5:1-3,10,5
विविध-पुस्तक-श्लोक-संयोजनम्:
प्रेरिता 1:1-4;मत्ती 2:2,6-7


उदाहरणार्थ, यदि तव पृष्ठे "योहन ३:१६" इत्यस्ति, तदा प्लगिनं तं स्वयमेव पहचानं करिष्यति तथा च सम्पर्कं करिष्यति। मत्ती 5:1-10, योहन 3:16. यदा शोध्यते तदा एते सन्दर्भाः अन्तःक्रियायुक्ताः सम्पर्क-सूत्राणि भवन्ति, एवं सम्पूर्णः श्लोकः प्रदर्शयति।

त्वं आधारभूत बाइबिल्-अनुवादं वैयक्तीकरणं कर्तुं शक्नोषि तथा अन्य विकल्पान् अपि तव इच्छानुसारं सेटं कर्तुं शक्नोषि। एषः स्क्रिप्टः सम्बन्धित-सन्दर्भाः मान्यसंक्षेपाः अपि पहचानं करोति यथा: योहन 3:16 (SANAS). कृपया ज्ञातव्यं यत् संक्षेपं कोष्टकयोः अन्तर्गतं भविष्यति, अन्यथा पूर्वनिर्धारितं संस्करणं प्रयोगं भविष्यति।

अयं स्क्रिप्टः अन्य शैलीभेदाः अपि पहचानं करोति, यथा: मत्ती 5:1-3,10,5 y प्रेरिता 1:1-4;मत्ती 2:2,6-7.

"VerseLinker" कथं स्थापयेत्?

स्थापनाय द्वौ पद्धती स्तः: यः कश्चन जालपृष्ठे स्क्रिप्टः अथवा वर्डप्रेस् प्लगिनं। अधिकविवरणं कृपया अस्मिन जालपृष्ठे पश्य।

उपयोगाय महत्वपूर्णः टिप्पणयः

यथार्थसम्पर्काय अधिकविवरणं कृपया जालपृष्ठे पश्य।

सर्वोत्कृष्ट प्रयोगाय सुझावः

एषः स्क्रिप्टः प्रत्येकसन्दर्भे सप्त श्लोकाः यावत् प्रदर्शयति। यदि संख्या अधिकं तदा "More »" इत्यनेन सम्पर्कः अध्यायं प्रति निर्देशं करिष्यति।

बहुभाषा समर्थनम्

"VerseLinker" इत्यस्य उपयोगं बहुभाषासमर्थनं सह सम्भवम्। स्थापने समये भाषां चयनं सुनिश्चितं कुरु।

यदि "सर्वभाषाः" विकल्पः चयनं भवति, तदा स्क्रिप्टः स्वतः जालपृष्ठस्य आधारभूतभाषाम् पहचानं करिष्यति। कृपया lang="es", lang="en", lang="fr" इत्यादीनि HTML-लेखानि यथासम्भव स्थापय।

यदि "सर्वभाषाः" विकल्पं चयनं भवति तदा स्वतः भाषानुकूलितं संस्करणं प्रयोगं भविष्यति।

वर्डप्रेस् स्थापनाय मार्गदर्शनम्

"VerseLinker" इत्यस्मिन् प्लगिनं जालपृष्ठात् डाउनलोडं कुरु। वर्डप्रेस् प्रशासनं गत्वा "Plugins" अनुभागे जत्वा "Add New" क्लिकं कुरु।