ततो यीशुना स उक्तः, तुभ्यमहं तथ्यं कथयामि, यामिन्यामस्यां चरणायुधस्य रवात् पूर्व्वं त्वं मां त्रि र्नाङ्गीकरिष्यसि।
रोमियों 3:7 - सत्यवेदः। Sanskrit NT in Devanagari मम मिथ्यावाक्यवदनाद् यदीश्वरस्य सत्यत्वेन तस्य महिमा वर्द्धते तर्हि कस्मादहं विचारेऽपराधित्वेन गण्यो भवामि? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মম মিথ্যাৱাক্যৱদনাদ্ যদীশ্ৱৰস্য সত্যৎৱেন তস্য মহিমা ৱৰ্দ্ধতে তৰ্হি কস্মাদহং ৱিচাৰেঽপৰাধিৎৱেন গণ্যো ভৱামি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মম মিথ্যাৱাক্যৱদনাদ্ যদীশ্ৱরস্য সত্যৎৱেন তস্য মহিমা ৱর্দ্ধতে তর্হি কস্মাদহং ৱিচারেঽপরাধিৎৱেন গণ্যো ভৱামি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မမ မိထျာဝါကျဝဒနာဒ် ယဒီၑွရသျ သတျတွေန တသျ မဟိမာ ဝရ္ဒ္ဓတေ တရှိ ကသ္မာဒဟံ ဝိစာရေ'ပရာဓိတွေန ဂဏျော ဘဝါမိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script mama mithyAvAkyavadanAd yadIzvarasya satyatvEna tasya mahimA varddhatE tarhi kasmAdahaM vicArE'parAdhitvEna gaNyO bhavAmi? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મમ મિથ્યાવાક્યવદનાદ્ યદીશ્વરસ્ય સત્યત્વેન તસ્ય મહિમા વર્દ્ધતે તર્હિ કસ્માદહં વિચારેઽપરાધિત્વેન ગણ્યો ભવામિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mama mithyAvAkyavadanAd yadIzvarasya satyatvena tasya mahimA varddhate tarhi kasmAdahaM vicAre'parAdhitvena gaNyo bhavAmi? |
ततो यीशुना स उक्तः, तुभ्यमहं तथ्यं कथयामि, यामिन्यामस्यां चरणायुधस्य रवात् पूर्व्वं त्वं मां त्रि र्नाङ्गीकरिष्यसि।
तस्मिन् यीशौ ईश्वरस्य पूर्व्वनिश्चितमन्त्रणानिरूपणानुसारेण मृत्यौ समर्पिते सति यूयं तं धृत्वा दुष्टलोकानां हस्तैः क्रुशे विधित्वाहत।
केनापि प्रकारेण नहि। यद्यपि सर्व्वे मनुष्या मिथ्यावादिनस्तथापीश्वरः सत्यवादी। शास्त्रे यथा लिखितमास्ते, अतस्त्वन्तु स्ववाक्येन निर्द्दोषो हि भविष्यसि। विचारे चैव निष्पापो भविष्यसि न संशयः।