ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




रोमियों 3:3 - सत्यवेदः। Sanskrit NT in Devanagari

कैश्चिद् अविश्वसने कृते तेषाम् अविश्वसनात् किम् ईश्वरस्य विश्वास्यताया हानिरुत्पत्स्यते?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কৈশ্চিদ্ অৱিশ্ৱসনে কৃতে তেষাম্ অৱিশ্ৱসনাৎ কিম্ ঈশ্ৱৰস্য ৱিশ্ৱাস্যতাযা হানিৰুৎপৎস্যতে?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কৈশ্চিদ্ অৱিশ্ৱসনে কৃতে তেষাম্ অৱিশ্ৱসনাৎ কিম্ ঈশ্ৱরস্য ৱিশ্ৱাস্যতাযা হানিরুৎপৎস্যতে?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကဲၑ္စိဒ် အဝိၑွသနေ ကၖတေ တေၐာမ် အဝိၑွသနာတ် ကိမ် ဤၑွရသျ ဝိၑွာသျတာယာ ဟာနိရုတ္ပတ္သျတေ?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kaizcid avizvasanE kRtE tESAm avizvasanAt kim Izvarasya vizvAsyatAyA hAnirutpatsyatE?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કૈશ્ચિદ્ અવિશ્વસને કૃતે તેષામ્ અવિશ્વસનાત્ કિમ્ ઈશ્વરસ્ય વિશ્વાસ્યતાયા હાનિરુત્પત્સ્યતે?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kaizcid avizvasane kRte teSAm avizvasanAt kim Izvarasya vizvAsyatAyA hAnirutpatsyate?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



रोमियों 3:3
19 अन्तरसन्दर्भाः  

नभोमेदिन्यो र्लुप्तयोरपि मम वाक् कदापि न लोप्स्यते।


अपरञ्च तस्य पूर्णताया वयं सर्व्वे क्रमशः क्रमशोनुग्रहं प्राप्ताः।


किन्तु ते सर्व्वे तं सुसंवादं न गृहीतवन्तः। यिशायियो यथा लिखितवान्। अस्मत्प्रचारिते वाक्ये विश्वासमकरोद्धि कः।


यत ईश्वरस्य दानाद् आह्वानाञ्च पश्चात्तापो न भवति।


ईश्वरस्य वाक्यं विफलं जातम् इति नहि यत्कारणाद् इस्रायेलो वंशे ये जातास्ते सर्व्वे वस्तुत इस्रायेलीया न भवन्ति।


वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।


हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।


यदि वयं न विश्वासामस्तर्हि स विश्वास्यस्तिष्ठति यतः स्वम् अपह्नोतुं न शक्नोति।


यतो ऽस्माकं समीपे यद्वत् तद्वत् तेषां समीपेऽपि सुसंवादः प्रचारितो ऽभवत् किन्तु तैः श्रुतं वाक्यं तान् प्रति निष्फलम् अभवत्, यतस्ते श्रोतारो विश्वासेन सार्द्धं तन्नामिश्रयन्।