यूयं यं भजध्वे तं न जानीथ, किन्तु वयं यं भजामहे तं जानीमहे, यतो यिहूदीयलोकानां मध्यात् परित्राणं जायते।
रोमियों 3:1 - सत्यवेदः। Sanskrit NT in Devanagari अपरञ्च यिहूदिनः किं श्रेष्ठत्वं? तथा त्वक्छेदस्य वा किं फलं? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ যিহূদিনঃ কিং শ্ৰেষ্ঠৎৱং? তথা ৎৱক্ছেদস্য ৱা কিং ফলং? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ যিহূদিনঃ কিং শ্রেষ্ঠৎৱং? তথা ৎৱক্ছেদস্য ৱা কিং ফলং? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ယိဟူဒိနး ကိံ ၑြေၐ္ဌတွံ? တထာ တွက္ဆေဒသျ ဝါ ကိံ ဖလံ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca yihUdinaH kiM zrESThatvaM? tathA tvakchEdasya vA kiM phalaM? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ યિહૂદિનઃ કિં શ્રેષ્ઠત્વં? તથા ત્વક્છેદસ્ય વા કિં ફલં? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca yihUdinaH kiM zreSThatvaM? tathA tvakchedasya vA kiM phalaM? |
यूयं यं भजध्वे तं न जानीथ, किन्तु वयं यं भजामहे तं जानीमहे, यतो यिहूदीयलोकानां मध्यात् परित्राणं जायते।
अन्यलोकेभ्यो वयं किं श्रेष्ठाः? कदाचन नहि यतो यिहूदिनो ऽन्यदेशिनश्च सर्व्वएव पापस्यायत्ता इत्यस्य प्रमाणं वयं पूर्व्वम् अददाम।
इफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपानेऽद्य श्वस्तु मृत्यु र्भविष्यति।
यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतोऽनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः।