यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।
रोमियों 2:2 - सत्यवेदः। Sanskrit NT in Devanagari किन्त्वेतादृगाचारिभ्यो यं दण्डम् ईश्वरो निश्चिनोति स यथार्थ इति वयं जानीमः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্ত্ৱেতাদৃগাচাৰিভ্যো যং দণ্ডম্ ঈশ্ৱৰো নিশ্চিনোতি স যথাৰ্থ ইতি ৱযং জানীমঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্ত্ৱেতাদৃগাচারিভ্যো যং দণ্ডম্ ঈশ্ৱরো নিশ্চিনোতি স যথার্থ ইতি ৱযং জানীমঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တွေတာဒၖဂါစာရိဘျော ယံ ဒဏ္ဍမ် ဤၑွရော နိၑ္စိနောတိ သ ယထာရ္ထ ဣတိ ဝယံ ဇာနီမး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintvEtAdRgAcAribhyO yaM daNPam IzvarO nizcinOti sa yathArtha iti vayaM jAnImaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્ત્વેતાદૃગાચારિભ્યો યં દણ્ડમ્ ઈશ્વરો નિશ્ચિનોતિ સ યથાર્થ ઇતિ વયં જાનીમઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintvetAdRgAcAribhyo yaM daNDam Izvaro nizcinoti sa yathArtha iti vayaM jAnImaH| |
यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।
हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।
अतएव हे मानुष त्वं यादृगाचारिणो दूषयसि स्वयं यदि तादृगाचरसि तर्हि त्वम् ईश्वरदण्डात् पलायितुं शक्ष्यसीति किं बुध्यसे?
तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि?
वर्त्तमानश्च भूतश्च भविष्यंश्च परमेश्वरः। त्वमेव न्याय्यकारी यद् एतादृक् त्वं व्यचारयः।
विचाराज्ञाश्च तस्यैव सत्या न्याय्या भवन्ति च। या स्ववेश्याक्रियाभिश्च व्यकरोत् कृत्स्नमेदिनीं। तां स दण्डितवान् वेश्यां तस्याश्च करतस्तथा। शोणितस्य स्वदासानां संशोधं स गृहीतवान्॥