ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 8:5 - सत्यवेदः। Sanskrit NT in Devanagari

पश्चात् स दूतो धूपाधारं गृहीत्वा वेद्या वह्निना पूरयित्वा पृथिव्यां निक्षिप्तवान् तेन रवा मेघगर्ज्जनानि विद्युतो भूमिकम्पश्चाभवन्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাৎ স দূতো ধূপাধাৰং গৃহীৎৱা ৱেদ্যা ৱহ্নিনা পূৰযিৎৱা পৃথিৱ্যাং নিক্ষিপ্তৱান্ তেন ৰৱা মেঘগৰ্জ্জনানি ৱিদ্যুতো ভূমিকম্পশ্চাভৱন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাৎ স দূতো ধূপাধারং গৃহীৎৱা ৱেদ্যা ৱহ্নিনা পূরযিৎৱা পৃথিৱ্যাং নিক্ষিপ্তৱান্ তেন রৱা মেঘগর্জ্জনানি ৱিদ্যুতো ভূমিকম্পশ্চাভৱন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာတ် သ ဒူတော ဓူပါဓာရံ ဂၖဟီတွာ ဝေဒျာ ဝဟ္နိနာ ပူရယိတွာ ပၖထိဝျာံ နိက္ၐိပ္တဝါန် တေန ရဝါ မေဃဂရ္ဇ္ဇနာနိ ဝိဒျုတော ဘူမိကမ္ပၑ္စာဘဝန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAt sa dUtO dhUpAdhAraM gRhItvA vEdyA vahninA pUrayitvA pRthivyAM nikSiptavAn tEna ravA mEghagarjjanAni vidyutO bhUmikampazcAbhavan|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાત્ સ દૂતો ધૂપાધારં ગૃહીત્વા વેદ્યા વહ્નિના પૂરયિત્વા પૃથિવ્યાં નિક્ષિપ્તવાન્ તેન રવા મેઘગર્જ્જનાનિ વિદ્યુતો ભૂમિકમ્પશ્ચાભવન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAt sa dUto dhUpAdhAraM gRhItvA vedyA vahninA pUrayitvA pRthivyAM nikSiptavAn tena ravA meghagarjjanAni vidyuto bhUmikampazcAbhavan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 8:5
24 अन्तरसन्दर्भाः  

अपरं देशस्य विपक्षो देशो राज्यस्य विपक्षो राज्यं भविष्यति, स्थाने स्थाने च दुर्भिक्षं महामारी भूकम्पश्च भविष्यन्ति,


अहं पृथिव्याम् अनैक्यरूपं वह्नि निक्षेप्तुम् आगतोस्मि, स चेद् इदानीमेव प्रज्वलति तत्र मम का चिन्ता?


तदाकस्मात् महान् भूमिकम्पोऽभवत् तेन भित्तिमूलेन सह कारा कम्पिताभूत् तत्क्षणात् सर्व्वाणि द्वाराणि मुक्तानि जातानि सर्व्वेषां बन्धनानि च मुक्तानि।


इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।


तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।


अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।


तस्य सिंहासनस्य मध्यात् तडितो रवाः स्तनितानि च निर्गच्छन्ति सिंहासनस्यान्तिके च सप्त दीपा ज्वलन्ति त ईश्वरस्य सप्तात्मानः।


अनन्तरं यदा स षष्ठमुद्राममोचयत् तदा मयि निरीक्षमाणे महान् भूकम्पो ऽभवत् सूर्य्यश्च उष्ट्रलोमजवस्त्रवत् कृष्णवर्णश्चन्द्रमाश्च रक्तसङ्काशो ऽभवत्


ततः परम् अन्य एको दूत आगतः स स्वर्णधूपाधारं गृहीत्वा वेदिमुपातिष्ठत् स च यत् सिंहासनस्यान्तिके स्थितायाः सुवर्णवेद्या उपरि सर्व्वेषां पवित्रलोकानां प्रार्थनासु धूपान् योजयेत् तदर्थं प्रचुरधूपास्तस्मै दत्ताः।