अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
प्रकाशितवाक्य 3:3 - सत्यवेदः। Sanskrit NT in Devanagari अतः कीदृशीं शिक्षां लब्धवान् श्रुतवाश्चासि तत् स्मरन् तां पालय स्वमनः परिवर्त्तय च। चेत् प्रबुद्धो न भवेस्तर्ह्यहं स्तेन इव तव समीपम् उपस्थास्यामि किञ्च कस्मिन् दण्डे उपस्थास्यामि तन्न ज्ञास्यसि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ কীদৃশীং শিক্ষাং লব্ধৱান্ শ্ৰুতৱাশ্চাসি তৎ স্মৰন্ তাং পালয স্ৱমনঃ পৰিৱৰ্ত্তয চ| চেৎ প্ৰবুদ্ধো ন ভৱেস্তৰ্হ্যহং স্তেন ইৱ তৱ সমীপম্ উপস্থাস্যামি কিঞ্চ কস্মিন্ দণ্ডে উপস্থাস্যামি তন্ন জ্ঞাস্যসি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ কীদৃশীং শিক্ষাং লব্ধৱান্ শ্রুতৱাশ্চাসি তৎ স্মরন্ তাং পালয স্ৱমনঃ পরিৱর্ত্তয চ| চেৎ প্রবুদ্ধো ন ভৱেস্তর্হ্যহং স্তেন ইৱ তৱ সমীপম্ উপস্থাস্যামি কিঞ্চ কস্মিন্ দণ্ডে উপস্থাস্যামি তন্ন জ্ঞাস্যসি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး ကီဒၖၑီံ ၑိက္ၐာံ လဗ္ဓဝါန် ၑြုတဝါၑ္စာသိ တတ် သ္မရန် တာံ ပါလယ သွမနး ပရိဝရ္တ္တယ စ၊ စေတ် ပြဗုဒ္ဓေါ န ဘဝေသ္တရှျဟံ သ္တေန ဣဝ တဝ သမီပမ် ဥပသ္ထာသျာမိ ကိဉ္စ ကသ္မိန် ဒဏ္ဍေ ဥပသ္ထာသျာမိ တန္န ဇ္ဉာသျသိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cEt prabuddhO na bhavEstarhyahaM stEna iva tava samIpam upasthAsyAmi kinjca kasmin daNPE upasthAsyAmi tanna jnjAsyasi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ કીદૃશીં શિક્ષાં લબ્ધવાન્ શ્રુતવાશ્ચાસિ તત્ સ્મરન્ તાં પાલય સ્વમનઃ પરિવર્ત્તય ચ| ચેત્ પ્રબુદ્ધો ન ભવેસ્તર્હ્યહં સ્તેન ઇવ તવ સમીપમ્ ઉપસ્થાસ્યામિ કિઞ્ચ કસ્મિન્ દણ્ડે ઉપસ્થાસ્યામિ તન્ન જ્ઞાસ્યસિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataH kIdRzIM zikSAM labdhavAn zrutavAzcAsi tat smaran tAM pAlaya svamanaH parivarttaya ca| cet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi kiJca kasmin daNDe upasthAsyAmi tanna jJAsyasi| |
अतो जाग्रतः सन्तस्तिष्ठत, मनुजसुतः कस्मिन् दिने कस्मिन् दण्डे वागमिष्यति, तद् युष्माभि र्न ज्ञायते।
अतः स समयः कदा भविष्यति, एतज्ज्ञानाभावाद् यूयं सावधानास्तिष्ठत, सतर्काश्च भूत्वा प्रार्थयध्वं;
यतो रात्रौ यादृक् तस्करस्तादृक् प्रभो र्दिनम् उपस्थास्यतीति यूयं स्वयमेव सम्यग् जानीथ।
हे तीमथिय, त्वम् उपनिधिं गोपय काल्पनिकविद्याया अपवित्रं प्रलापं विरोधोक्तिञ्च त्यज च,
हितदायकानां वाक्यानाम् आदर्शरूपेण मत्तः श्रुताः ख्रीष्टे यीशौ विश्वासप्रेम्नोः कथा धारय।
अतो वयं यद् भ्रमस्रोतसा नापनीयामहे तदर्थमस्माभि र्यद्यद् अश्रावि तस्मिन् मनांसि निधातव्यानि।
यावद् एतस्मिन् दूष्ये तिष्ठामि तावद् युष्मान् स्मारयन् प्रबोधयितुं विहितं मन्ये।
हे प्रियतमाः, यूयं यथा पवित्रभविष्यद्वक्तृभिः पूर्व्वोक्तानि वाक्यानि त्रात्रा प्रभुना प्रेरितानाम् अस्माकम् आदेशञ्च सारथ तथा युष्मान् स्मारयित्वा
किन्तु क्षपायां चौर इव प्रभो र्दिनम् आगमिष्यति तस्मिन् महाशब्देन गगनमण्डलं लोप्स्यते मूलवस्तूनि च तापेन गलिष्यन्ते पृथिवी तन्मध्यस्थितानि कर्म्माणि च धक्ष्यन्ते।
अतः कुतः पतितो ऽसि तत् स्मृत्वा मनः परावर्त्त्य पूर्व्वीयक्रियाः कुरु न चेत् त्वया मनसि न परिवर्त्तिते ऽहं तूर्णम् आगत्य तव दीपवृक्षं स्वस्थानाद् अपसारयिष्यामि।
येष्वहं प्रीये तान् सर्व्वान् भर्त्सयामि शास्मि च, अतस्त्वम् उद्यमं विधाय मनः परिवर्त्तय।
प्रबुद्धो भव, अवशिष्टं यद्यत् मृतकल्पं तदपि सबलीकुरु यत ईश्वरस्य साक्षात् तव कर्म्माणि न सिद्धानीति प्रमाणं मया प्राप्तं।