प्रकाशितवाक्य 2:4 - सत्यवेदः। Sanskrit NT in Devanagari किञ्च तव विरुद्धं मयैतत् वक्तव्यं यत् तव प्रथमं प्रेम त्वया व्यहीयत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিঞ্চ তৱ ৱিৰুদ্ধং মযৈতৎ ৱক্তৱ্যং যৎ তৱ প্ৰথমং প্ৰেম ৎৱযা ৱ্যহীযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিঞ্চ তৱ ৱিরুদ্ধং মযৈতৎ ৱক্তৱ্যং যৎ তৱ প্রথমং প্রেম ৎৱযা ৱ্যহীযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိဉ္စ တဝ ဝိရုဒ္ဓံ မယဲတတ် ဝက္တဝျံ ယတ် တဝ ပြထမံ ပြေမ တွယာ ဝျဟီယတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kinjca tava viruddhaM mayaitat vaktavyaM yat tava prathamaM prEma tvayA vyahIyata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિઞ્ચ તવ વિરુદ્ધં મયૈતત્ વક્તવ્યં યત્ તવ પ્રથમં પ્રેમ ત્વયા વ્યહીયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kiJca tava viruddhaM mayaitat vaktavyaM yat tava prathamaM prema tvayA vyahIyata| |
हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।
तथापि तव विरुद्धं मम किञ्चिद् वक्तव्यं यतो देवप्रसादादनाय परदारगमनाय चेस्रायेलः सन्तानानां सम्मुख उन्माथं स्थापयितुं बालाक् येनाशिक्ष्यत तस्य बिलियमः शिक्षावलम्बिनस्तव केचित् जनास्तत्र सन्ति।
तथापि तव विरुद्धं मया किञ्चिद् वक्तव्यं यतो या ईषेबल्नामिका योषित् स्वां भविष्यद्वादिनीं मन्यते वेश्यागमनाय देवप्रसादाशनाय च मम दासान् शिक्षयति भ्रामयति च सा त्वया न निवार्य्यते।