तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।
प्रकाशितवाक्य 2:2 - सत्यवेदः। Sanskrit NT in Devanagari तव क्रियाः श्रमः सहिष्णुता च मम गोचराः, त्वं दुष्टान् सोढुं न शक्नोषि ये च प्रेरिता न सन्तः स्वान् प्रेरितान् वदन्ति त्वं तान् परीक्ष्य मृषाभाषिणो विज्ञातवान्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৱ ক্ৰিযাঃ শ্ৰমঃ সহিষ্ণুতা চ মম গোচৰাঃ, ৎৱং দুষ্টান্ সোঢুং ন শক্নোষি যে চ প্ৰেৰিতা ন সন্তঃ স্ৱান্ প্ৰেৰিতান্ ৱদন্তি ৎৱং তান্ পৰীক্ষ্য মৃষাভাষিণো ৱিজ্ঞাতৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৱ ক্রিযাঃ শ্রমঃ সহিষ্ণুতা চ মম গোচরাঃ, ৎৱং দুষ্টান্ সোঢুং ন শক্নোষি যে চ প্রেরিতা ন সন্তঃ স্ৱান্ প্রেরিতান্ ৱদন্তি ৎৱং তান্ পরীক্ষ্য মৃষাভাষিণো ৱিজ্ঞাতৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဝ ကြိယား ၑြမး သဟိၐ္ဏုတာ စ မမ ဂေါစရား, တွံ ဒုၐ္ဋာန် သောဎုံ န ၑက္နောၐိ ယေ စ ပြေရိတာ န သန္တး သွာန် ပြေရိတာန် ဝဒန္တိ တွံ တာန် ပရီက္ၐျ မၖၐာဘာၐိဏော ဝိဇ္ဉာတဝါန်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tava kriyAH zramaH sahiSNutA ca mama gOcarAH, tvaM duSTAn sOPhuM na zaknOSi yE ca prEritA na santaH svAn prEritAn vadanti tvaM tAn parIkSya mRSAbhASiNO vijnjAtavAn, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તવ ક્રિયાઃ શ્રમઃ સહિષ્ણુતા ચ મમ ગોચરાઃ, ત્વં દુષ્ટાન્ સોઢું ન શક્નોષિ યે ચ પ્રેરિતા ન સન્તઃ સ્વાન્ પ્રેરિતાન્ વદન્તિ ત્વં તાન્ પરીક્ષ્ય મૃષાભાષિણો વિજ્ઞાતવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tava kriyAH zramaH sahiSNutA ca mama gocarAH, tvaM duSTAn soDhuM na zaknoSi ye ca preritA na santaH svAn preritAn vadanti tvaM tAn parIkSya mRSAbhASiNo vijJAtavAn, |
तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।
सोऽन्यसुसंवादः सुसंवादो नहि किन्तु केचित् मानवा युष्मान् चञ्चलीकुर्व्वन्ति ख्रीष्टीयसुसंवादस्य विपर्य्ययं कर्त्तुं चेष्टन्ते च।
अतएव मानुषाणां चातुरीतो भ्रमकधूर्त्ततायाश्छलाच्च जातेन सर्व्वेण शिक्षावायुना वयं यद् बालका इव दोलायमाना न भ्राम्याम इत्यस्माभि र्यतितव्यं,
अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन यत् कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च या तितिक्षा जायते
तथापीश्वरस्य भित्तिमूलम् अचलं तिष्ठति तस्मिंश्चेयं लिपि र्मुद्राङ्किता विद्यते। यथा, जानाति परमेशस्तु स्वकीयान् सर्व्वमानवान्। अपगच्छेद् अधर्म्माच्च यः कश्चित् ख्रीष्टनामकृत्॥
यतो युष्माभिः पवित्रलोकानां य उपकारो ऽकारि क्रियते च तेनेश्वरस्य नाम्ने प्रकाशितं प्रेम श्रमञ्च विस्मर्त्तुम् ईश्वरोऽन्यायकारी न भवति।
हे प्रियतमाः, यूयं सर्व्वेष्वात्मसु न विश्वसित किन्तु ते ईश्वरात् जाता न वेत्यात्मनः परीक्षध्वं यतो बहवो मृषाभविष्यद्वादिनो जगन्मध्यम् आगतवन्तः।
अतः कुतः पतितो ऽसि तत् स्मृत्वा मनः परावर्त्त्य पूर्व्वीयक्रियाः कुरु न चेत् त्वया मनसि न परिवर्त्तिते ऽहं तूर्णम् आगत्य तव दीपवृक्षं स्वस्थानाद् अपसारयिष्यामि।
तथापि तवेष गुणो विद्यते यत् नीकलायतीयलोकानां याः क्रिया अहम् ऋतीये तास्त्वमपि ऋतीयमे।
तव क्रियाः क्लेशो दैन्यञ्च मम गोचराः किन्तु त्वं धनवानसि ये च यिहूदीया न सन्तः शयतानस्य समाजाः सन्ति तथापि स्वान् यिहूदीयान् वदन्ति तेषां निन्दामप्यहं जानामि।
अपरं सार्द्दिस्थसमिते र्दूतं प्रतीदं लिख, यो जन ईश्वरस्य सप्तात्मनः सप्त ताराश्च धारयति स एव भाषते, तव क्रिया मम गोचराः, त्वं जीवदाख्यो ऽसि तथापि मृतो ऽसि तदपि जानामि।
तव क्रिया मम गोचराः पश्य तव समीपे ऽहं मुक्तं द्वारं स्थापितवान् तत् केनापि रोद्धुं न शक्यते यतस्तवाल्पं बलमास्ते तथापि त्वं मम वाक्यं पालितवान् मम नाम्नो ऽस्वीकारं न कृतवांश्च।