ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 16:3 - सत्यवेदः। Sanskrit NT in Devanagari

ततः परं द्वितीयो दूतः स्वकंसे यद्यद् अविद्यत तत् समुद्रे ऽस्रावयत् तेन स कुणपस्थशोणितरूप्यभवत् समुद्रे स्थिताश्च सर्व्वे प्राणिनो मृत्युं गताः।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ পৰং দ্ৱিতীযো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সমুদ্ৰে ঽস্ৰাৱযৎ তেন স কুণপস্থশোণিতৰূপ্যভৱৎ সমুদ্ৰে স্থিতাশ্চ সৰ্ৱ্ৱে প্ৰাণিনো মৃত্যুং গতাঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ পরং দ্ৱিতীযো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সমুদ্রে ঽস্রাৱযৎ তেন স কুণপস্থশোণিতরূপ্যভৱৎ সমুদ্রে স্থিতাশ্চ সর্ৱ্ৱে প্রাণিনো মৃত্যুং গতাঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ပရံ ဒွိတီယော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သမုဒြေ 'သြာဝယတ် တေန သ ကုဏပသ္ထၑောဏိတရူပျဘဝတ် သမုဒြေ သ္ထိတာၑ္စ သရွွေ ပြာဏိနော မၖတျုံ ဂတား၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH paraM dvitIyO dUtaH svakaMsE yadyad avidyata tat samudrE 'srAvayat tEna sa kuNapasthazONitarUpyabhavat samudrE sthitAzca sarvvE prANinO mRtyuM gatAH|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ પરં દ્વિતીયો દૂતઃ સ્વકંસે યદ્યદ્ અવિદ્યત તત્ સમુદ્રે ઽસ્રાવયત્ તેન સ કુણપસ્થશોણિતરૂપ્યભવત્ સમુદ્રે સ્થિતાશ્ચ સર્વ્વે પ્રાણિનો મૃત્યું ગતાઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH paraM dvitIyo dUtaH svakaMse yadyad avidyata tat samudre 'srAvayat tena sa kuNapasthazoNitarUpyabhavat samudre sthitAzca sarvve prANino mRtyuM gatAH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 16:3
10 अन्तरसन्दर्भाः  

ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः


स स्वकरेण विस्तीर्णमेकं क्षूद्रग्रन्थं धारयति, दक्षिणचरणेन समुद्रे वामचरणेन च स्थले तिष्ठति।


तयो र्भविष्यद्वाक्यकथनदिनेषु यथा वृष्टि र्न जायते तथा गगनं रोद्धुं तयोः सामर्थ्यम् अस्ति, अपरं तोयानि शोणितरूपाणि कर्त्तुं निजाभिलाषात् मुहुर्मुहुः सर्व्वविधदण्डैः पृथिवीम् आहन्तुञ्च तयोः सामर्थ्यमस्ति।


ततः परमहं सागरीयसिकतायां तिष्ठन् सागराद् उद्गच्छन्तम् एकं पशुं दृष्टवान् तस्य दश शृङ्गाणि सप्त शिरांसि च दश शृङ्गेषु दश किरीटानि शिरःसु चेश्वरनिन्दासूचकानि नामानि विद्यन्ते।