ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रकाशितवाक्य 13:2 - सत्यवेदः। Sanskrit NT in Devanagari

मया दृष्टः स पशुश्चित्रव्याघ्रसदृशः किन्तु तस्य चरणौ भल्लूकस्येव वदनञ्च सिंहवदनमिव। नागने तस्मै स्वीयपराक्रमः स्वीयं सिंहासनं महाधिपत्यञ्चादायि।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মযা দৃষ্টঃ স পশুশ্চিত্ৰৱ্যাঘ্ৰসদৃশঃ কিন্তু তস্য চৰণৌ ভল্লূকস্যেৱ ৱদনঞ্চ সিংহৱদনমিৱ| নাগনে তস্মৈ স্ৱীযপৰাক্ৰমঃ স্ৱীযং সিংহাসনং মহাধিপত্যঞ্চাদাযি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মযা দৃষ্টঃ স পশুশ্চিত্রৱ্যাঘ্রসদৃশঃ কিন্তু তস্য চরণৌ ভল্লূকস্যেৱ ৱদনঞ্চ সিংহৱদনমিৱ| নাগনে তস্মৈ স্ৱীযপরাক্রমঃ স্ৱীযং সিংহাসনং মহাধিপত্যঞ্চাদাযি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မယာ ဒၖၐ္ဋး သ ပၑုၑ္စိတြဝျာဃြသဒၖၑး ကိန္တု တသျ စရဏော် ဘလ္လူကသျေဝ ဝဒနဉ္စ သိံဟဝဒနမိဝ၊ နာဂနေ တသ္မဲ သွီယပရာကြမး သွီယံ သိံဟာသနံ မဟာဓိပတျဉ္စာဒါယိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

mayA dRSTaH sa pazuzcitravyAghrasadRzaH kintu tasya caraNau bhallUkasyEva vadananjca siMhavadanamiva| nAganE tasmai svIyaparAkramaH svIyaM siMhAsanaM mahAdhipatyanjcAdAyi|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

મયા દૃષ્ટઃ સ પશુશ્ચિત્રવ્યાઘ્રસદૃશઃ કિન્તુ તસ્ય ચરણૌ ભલ્લૂકસ્યેવ વદનઞ્ચ સિંહવદનમિવ| નાગને તસ્મૈ સ્વીયપરાક્રમઃ સ્વીયં સિંહાસનં મહાધિપત્યઞ્ચાદાયિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

mayA dRSTaH sa pazuzcitravyAghrasadRzaH kintu tasya caraNau bhallUkasyeva vadanaJca siMhavadanamiva| nAgane tasmai svIyaparAkramaH svIyaM siMhAsanaM mahAdhipatyaJcAdAyi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रकाशितवाक्य 13:2
27 अन्तरसन्दर्भाः  

किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः।


यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,


अनन्तरं स नागः पृथिव्यां स्वं निक्षिप्तं विलोक्य तां पुत्रप्रसूतां योषितम् उपाद्रवत्।


किञ्च स नागस्तां योषितं स्रोतसा प्लावयितुं स्वमुखात् नदीवत् तोयानि तस्याः पश्चात् प्राक्षिपत्।


अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।


स प्रथमपशोरन्तिके तस्य सर्व्वं पराक्रमं व्यवहरति विशेषतो यस्य प्रथमपशोरन्तिकक्षतं प्रतीकारं गतं तस्य पूजां पृथिवीं तन्निवासिनश्च कारयति।


यश्च नागस्तस्मै पशवे सामर्थ्यं दत्तवान् सर्व्वे तं प्राणमन् पशुमपि प्रणमन्तो ऽकथयन्, को विद्यते पशोस्तुल्यस्तेन को योद्धुमर्हति।


ततः परं पञ्चमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं पशोः सिंहासने ऽस्रावयत् तेन तस्य राष्ट्रं तिमिराच्छन्नम् अभवत् लोकाश्च वेदनाकारणात् स्वरसना अदंदश्यत।


त्वया दृष्टानि दशशृङ्गाण्यपि दश राजानः सन्तिः, अद्यापि तै राज्यं न प्राप्तं किन्तु मुहूर्त्तमेकं यावत् पशुना सार्द्धं ते राजान इव प्रभुत्वं प्राप्स्यन्ति।


ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।


तव क्रिया मम गोचराः, यत्र शयतानस्य सिंहासनं तत्रैव त्वं वससि तदपि जानामि। त्वं मम नाम धारयसि मद्भक्तेरस्वीकारस्त्वया न कृतो मम विश्वास्यसाक्षिण आन्तिपाः समये ऽपि न कृतः। स तु युष्मन्मध्ये ऽघानि यतः शयतानस्तत्रैव निवसति।


अपरं नागो ऽर्थतः यो वृद्धः सर्पो ऽपवादकः शयतानश्चास्ति तमेव धृत्वा वर्षसहस्रं यावद् बद्धवान्।