पौलसीलौ आम्फिपल्यापल्लोनियानगराभ्यां गत्वा यत्र यिहूदीयानां भजनभवनमेकम् आस्ते तत्र थिषलनीकीनगर उपस्थितौ।
फिलिप्पियों 4:16 - सत्यवेदः। Sanskrit NT in Devanagari यतो युष्माभि र्मम प्रयोजनाय थिषलनीकीनगरमपि मां प्रति पुनः पुनर्दानं प्रेषितं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো যুষ্মাভি ৰ্মম প্ৰযোজনায থিষলনীকীনগৰমপি মাং প্ৰতি পুনঃ পুনৰ্দানং প্ৰেষিতং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো যুষ্মাভি র্মম প্রযোজনায থিষলনীকীনগরমপি মাং প্রতি পুনঃ পুনর্দানং প্রেষিতং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ယုၐ္မာဘိ ရ္မမ ပြယောဇနာယ ထိၐလနီကီနဂရမပိ မာံ ပြတိ ပုနး ပုနရ္ဒာနံ ပြေၐိတံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO yuSmAbhi rmama prayOjanAya thiSalanIkInagaramapi mAM prati punaH punardAnaM prESitaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો યુષ્માભિ ર્મમ પ્રયોજનાય થિષલનીકીનગરમપિ માં પ્રતિ પુનઃ પુનર્દાનં પ્રેષિતં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato yuSmAbhi rmama prayojanAya thiSalanIkInagaramapi mAM prati punaH punardAnaM preSitaM| |
पौलसीलौ आम्फिपल्यापल्लोनियानगराभ्यां गत्वा यत्र यिहूदीयानां भजनभवनमेकम् आस्ते तत्र थिषलनीकीनगर उपस्थितौ।
द्विरेककृत्वो वा युष्मत्समीपगमनायास्माकं विशेषतः पौलस्य ममाभिलाषोऽभवत् किन्तु शयतानो ऽस्मान् निवारितवान्।
हे भ्रातरः, अस्माकं श्रमः क्लेेशश्च युष्माभिः स्मर्य्यते युष्माकं कोऽपि यद् भारग्रस्तो न भवेत् तदर्थं वयं दिवानिशं परिश्राम्यन्तो युष्मन्मध्य ईश्वरस्य सुसंवादमघोषयाम।
अपरम् अस्मदीयलोका यन्निष्फला न भवेयुस्तदर्थं प्रयोजनीयोपकाराया सत्कर्म्माण्यनुष्ठातुं शिक्षन्तां।