अपरम् ईश्वरस्य प्रसादाद् बहुकालात् परं साम्प्रतं युष्माकं समीपं यातुं कथमपि यत् सुयोगं प्राप्नोमि, एतदर्थं निरन्तरं नामान्युच्चारयन् निजासु सर्व्वप्रार्थनासु सर्व्वदा निवेदयामि,
फिलिप्पियों 3:3 - सत्यवेदः। Sanskrit NT in Devanagari वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱযমেৱ ছিন্নৎৱচো লোকা যতো ৱযম্ আত্মনেশ্ৱৰং সেৱামহে খ্ৰীষ্টেন যীশুনা শ্লাঘামহে শৰীৰেণ চ প্ৰগল্ভতাং ন কুৰ্ৱ্ৱামহে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱযমেৱ ছিন্নৎৱচো লোকা যতো ৱযম্ আত্মনেশ্ৱরং সেৱামহে খ্রীষ্টেন যীশুনা শ্লাঘামহে শরীরেণ চ প্রগল্ভতাং ন কুর্ৱ্ৱামহে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝယမေဝ ဆိန္နတွစော လောကာ ယတော ဝယမ် အာတ္မနေၑွရံ သေဝါမဟေ ခြီၐ္ဋေန ယီၑုနာ ၑ္လာဃာမဟေ ၑရီရေဏ စ ပြဂလ္ဘတာံ န ကုရွွာမဟေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraM sEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa ca pragalbhatAM na kurvvAmahE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વયમેવ છિન્નત્વચો લોકા યતો વયમ્ આત્મનેશ્વરં સેવામહે ખ્રીષ્ટેન યીશુના શ્લાઘામહે શરીરેણ ચ પ્રગલ્ભતાં ન કુર્વ્વામહે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vayameva chinnatvaco lokA yato vayam AtmanezvaraM sevAmahe khrISTena yIzunA zlAghAmahe zarIreNa ca pragalbhatAM na kurvvAmahe| |
अपरम् ईश्वरस्य प्रसादाद् बहुकालात् परं साम्प्रतं युष्माकं समीपं यातुं कथमपि यत् सुयोगं प्राप्नोमि, एतदर्थं निरन्तरं नामान्युच्चारयन् निजासु सर्व्वप्रार्थनासु सर्व्वदा निवेदयामि,
किन्तु तदा यस्या व्यवस्थाया वशे आस्महि साम्प्रतं तां प्रति मृतत्वाद् वयं तस्या अधीनत्वात् मुक्ता इति हेतोरीश्वरोऽस्माभिः पुरातनलिखितानुसारात् न सेवितव्यः किन्तु नवीनस्वभावेनैव सेवितव्यः
यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।
ईश्वरस्य वाक्यं विफलं जातम् इति नहि यत्कारणाद् इस्रायेलो वंशे ये जातास्ते सर्व्वे वस्तुत इस्रायेलीया न भवन्ति।
अपरं यावन्तो लोका एतस्मिन् मार्गे चरन्ति तेषाम् ईश्वरीयस्य कृत्स्नस्येस्रायेलश्च शान्ति र्दयालाभश्च भूयात्।
सर्व्वसमये सर्व्वयाचनेन सर्व्वप्रार्थनेन चात्मना प्रार्थनां कुरुध्वं तदर्थं दृढाकाङ्क्षया जाग्रतः सर्व्वेषां पवित्रलोकानां कृते सदा प्रार्थनां कुरुध्वं।
पौलतीमथिनामानौ यीशुख्रीष्टस्य दासौ फिलिपिनगरस्थान् ख्रीष्टयीशोः सर्व्वान् पवित्रलोकान् समितेरध्यक्षान् परिचारकांश्च प्रति पत्रं लिखतः।
मया तत् सर्व्वम् अधुना प्रापि सिद्धता वालम्भि तन्नहि किन्तु यदर्थम् अहं ख्रीष्टेन धारितस्तद् धारयितुं धावामि।
पूर्णयत्नेन लक्ष्यं प्रति धावन् ख्रीष्टयीशुनोर्द्ध्वात् माम् आह्वयत ईश्वरात् जेतृपणं प्राप्तुं चेष्टे।
तेन च यूयम् अहस्तकृतत्वक्छेदेनार्थतो येन शारीरपापानां विग्रसत्यज्यते तेन ख्रीष्टस्य त्वक्छेदेन छिन्नत्वचो जाता
किन्तु हे प्रियतमाः, यूयं स्वेषाम् अतिपवित्रविश्वासे निचीयमानाः पवित्रेणात्मना प्रार्थनां कुर्व्वन्त