फिलिप्पियों 2:7 - सत्यवेदः। Sanskrit NT in Devanagari किन्तु स्वं शून्यं कृत्वा दासरूपी बभूव नराकृतिं लेभे च। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স্ৱং শূন্যং কৃৎৱা দাসৰূপী বভূৱ নৰাকৃতিং লেভে চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স্ৱং শূন্যং কৃৎৱা দাসরূপী বভূৱ নরাকৃতিং লেভে চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သွံ ၑူနျံ ကၖတွာ ဒါသရူပီ ဗဘူဝ နရာကၖတိံ လေဘေ စ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu svaM zUnyaM kRtvA dAsarUpI babhUva narAkRtiM lEbhE ca| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ્વં શૂન્યં કૃત્વા દાસરૂપી બભૂવ નરાકૃતિં લેભે ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu svaM zUnyaM kRtvA dAsarUpI babhUva narAkRtiM lebhe ca| |
इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।
तदा स प्रत्युवाच , एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज्ञास्यते।
भोजनोपविष्टपरिचारकयोः कः श्रेष्ठः? यो भोजनायोपविशति स किं श्रेष्ठो न भवति? किन्तु युष्माकं मध्येऽहं परिचारकइवास्मि।
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
यतः ख्रीष्टोऽपि निजेष्टाचारं नाचरितवान्, यथा लिखितम् आस्ते, त्वन्निन्दकगणस्यैव निन्दाभि र्निन्दितोऽस्म्यहं।
यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर।।
यस्माच्छारीरस्य दुर्ब्बलत्वाद् व्यवस्थया यत् कर्म्मासाध्यम् ईश्वरो निजपुत्रं पापिशरीररूपं पापनाशकबलिरूपञ्च प्रेष्य तस्य शरीरे पापस्य दण्डं कुर्व्वन् तत्कर्म्म साधितवान्।
यद्यपि स दुर्ब्बलतया क्रुश आरोप्यत तथापीश्वरीयशक्तया जीवति; वयमपि तस्मिन् दुर्ब्बला भवामः, तथापि युष्मान् प्रति प्रकाशितयेश्वरीयशक्त्या तेन सह जीविष्यामः।
यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।
यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।
अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।