यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्तौ कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां।
फिलिप्पियों 2:16 - सत्यवेदः। Sanskrit NT in Devanagari यतस्तेषां मध्ये यूयं जीवनवाक्यं धारयन्तो जगतो दीपका इव दीप्यध्वे। युष्माभिस्तथा कृते मम यत्नः परिश्रमो वा न निष्फलो जात इत्यहं ख्रीष्टस्य दिने श्लाघां कर्त्तुं शक्ष्यामि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতস্তেষাং মধ্যে যূযং জীৱনৱাক্যং ধাৰযন্তো জগতো দীপকা ইৱ দীপ্যধ্ৱে| যুষ্মাভিস্তথা কৃতে মম যত্নঃ পৰিশ্ৰমো ৱা ন নিষ্ফলো জাত ইত্যহং খ্ৰীষ্টস্য দিনে শ্লাঘাং কৰ্ত্তুং শক্ষ্যামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতস্তেষাং মধ্যে যূযং জীৱনৱাক্যং ধারযন্তো জগতো দীপকা ইৱ দীপ্যধ্ৱে| যুষ্মাভিস্তথা কৃতে মম যত্নঃ পরিশ্রমো ৱা ন নিষ্ফলো জাত ইত্যহং খ্রীষ্টস্য দিনে শ্লাঘাং কর্ত্তুং শক্ষ্যামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတသ္တေၐာံ မဓျေ ယူယံ ဇီဝနဝါကျံ ဓာရယန္တော ဇဂတော ဒီပကာ ဣဝ ဒီပျဓွေ၊ ယုၐ္မာဘိသ္တထာ ကၖတေ မမ ယတ္နး ပရိၑြမော ဝါ န နိၐ္ဖလော ဇာတ ဣတျဟံ ခြီၐ္ဋသျ ဒိနေ ၑ္လာဃာံ ကရ္တ္တုံ ၑက္ၐျာမိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatastESAM madhyE yUyaM jIvanavAkyaM dhArayantO jagatO dIpakA iva dIpyadhvE| yuSmAbhistathA kRtE mama yatnaH parizramO vA na niSphalO jAta ityahaM khrISTasya dinE zlAghAM karttuM zakSyAmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતસ્તેષાં મધ્યે યૂયં જીવનવાક્યં ધારયન્તો જગતો દીપકા ઇવ દીપ્યધ્વે| યુષ્માભિસ્તથા કૃતે મમ યત્નઃ પરિશ્રમો વા ન નિષ્ફલો જાત ઇત્યહં ખ્રીષ્ટસ્ય દિને શ્લાઘાં કર્ત્તું શક્ષ્યામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yatasteSAM madhye yUyaM jIvanavAkyaM dhArayanto jagato dIpakA iva dIpyadhve| yuSmAbhistathA kRte mama yatnaH parizramo vA na niSphalo jAta ityahaM khrISTasya dine zlAghAM karttuM zakSyAmi| |
यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्तौ कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां।
अपरं युष्मभ्यं कथयामि यः कश्चिन् मानुषाणां साक्षान् मां स्वीकरोति मनुष्यपुत्र ईश्वरदूतानां साक्षात् तं स्वीकरिष्यति।
आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।
हे इब्राहीमो वंशजाता भ्रातरो हे ईश्वरभीताः सर्व्वलोका युष्मान् प्रति परित्राणस्य कथैषा प्रेरिता।
अपरम् अस्माकं प्रभो र्यीशुख्रीष्टस्य दिवसे यूयं यन्निर्द्दोषा भवेत तदर्थं सएव यावदन्तं युष्मान् सुस्थिरान् करिष्यति।
तस्माद् अहमपि धावामि किन्तु लक्ष्यमनुद्दिश्य धावामि तन्नहि। अहं मल्लइव युध्यामि च किन्तु छायामाघातयन्निव युध्यामि तन्नहि।
यूयमितः पूर्व्वमप्यस्मान् अंशतो गृहीतवन्तः, यतः प्रभो र्यीशुख्रीष्टस्य दिने यद्वद् युष्मास्वस्माकं श्लाघा तद्वद् अस्मासु युष्माकमपि श्लाघा भविष्यति।
तत्कालेऽहम् ईश्वरदर्शनाद् यात्राम् अकरवं मया यः परिश्रमोऽकारि कारिष्यते वा स यन्निष्फलो न भवेत् तदर्थं भिन्नजातीयानां मध्ये मया घोष्यमाणः सुसंवादस्तत्रत्येभ्यो लोकेभ्यो विशेषतो मान्येभ्यो नरेभ्यो मया न्यवेद्यत।
युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।
यतोऽस्माकं का प्रत्याशा को वानन्दः किं वा श्लाघ्यकिरीटं? अस्माकं प्रभो र्यीशुख्रीष्टस्यागमनकाले तत्सम्मुखस्था यूयं किं तन्न भविष्यथ?
तस्मात् परीक्षकेण युष्मासु परीक्षितेष्वस्माकं परिश्रमो विफलो भविष्यतीति भयं सोढुं यदाहं नाशक्नुवं तदा युष्माकं विश्वासस्य तत्त्वावधारणाय तम् अप्रेषयं।
ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।
यस्माद् यूयं क्षयणीयवीर्य्यात् नहि किन्त्वक्षयणीयवीर्य्याद् ईश्वरस्य जीवनदायकेन नित्यस्थायिना वाक्येन पुनर्जन्म गृहीतवन्तः।
आदितो य आसीद् यस्य वाग् अस्माभिरश्रावि यञ्च वयं स्वनेत्रै र्दृष्टवन्तो यञ्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं ज्ञापयामः।
आत्मा कन्या च कथयतः, त्वयागम्यतां। श्रोतापि वदतु, आगम्यतामिति। यश्च तृषार्त्तः स आगच्छतु यश्चेच्छति स विना मूल्यं जीवनदायि जलं गृह्लातु।