अपरञ्च पूर्व्वं यूयं पापस्य भृत्या आस्तेति सत्यं किन्तु यस्यां शिक्षारूपायां मूषायां निक्षिप्ता अभवत तस्या आकृतिं मनोभि र्लब्धवन्त इति कारणाद् ईश्वरस्य धन्यवादो भवतु।
फिलिप्पियों 1:3 - सत्यवेदः। Sanskrit NT in Devanagari अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन् अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং নিৰন্তৰং নিজসৰ্ৱ্ৱপ্ৰাৰ্থনাসু যুষ্মাকং সৰ্ৱ্ৱেষাং কৃতে সানন্দং প্ৰাৰ্থনাং কুৰ্ৱ্ৱন্ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং নিরন্তরং নিজসর্ৱ্ৱপ্রার্থনাসু যুষ্মাকং সর্ৱ্ৱেষাং কৃতে সানন্দং প্রার্থনাং কুর্ৱ্ৱন্ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ နိရန္တရံ နိဇသရွွပြာရ္ထနာသု ယုၐ္မာကံ သရွွေၐာံ ကၖတေ သာနန္ဒံ ပြာရ္ထနာံ ကုရွွန္ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM nirantaraM nijasarvvaprArthanAsu yuSmAkaM sarvvESAM kRtE sAnandaM prArthanAM kurvvan સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં નિરન્તરં નિજસર્વ્વપ્રાર્થનાસુ યુષ્માકં સર્વ્વેષાં કૃતે સાનન્દં પ્રાર્થનાં કુર્વ્વન્ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM nirantaraM nijasarvvaprArthanAsu yuSmAkaM sarvveSAM kRte sAnandaM prArthanAM kurvvan |
अपरञ्च पूर्व्वं यूयं पापस्य भृत्या आस्तेति सत्यं किन्तु यस्यां शिक्षारूपायां मूषायां निक्षिप्ता अभवत तस्या आकृतिं मनोभि र्लब्धवन्त इति कारणाद् ईश्वरस्य धन्यवादो भवतु।
ईश्वरो यीशुख्रीष्टेन युष्मान् प्रति प्रसादं प्रकाशितवान्, तस्मादहं युष्मन्निमित्तं सर्व्वदा मदीयेश्वरं धन्यं वदामि।
वयञ्चास्मदीयेश्वरस्य साक्षाद् युष्मत्तो जातेन येनानन्देन प्रफुल्ला भवामस्तस्य कृत्स्नस्यानन्दस्य योग्यरूपेणेश्वरं धन्यं वदितुं कथं शक्ष्यामः?
हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।
अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि।