इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति।
फिलिप्पियों 1:16 - सत्यवेदः। Sanskrit NT in Devanagari ये विरोधात् ख्रीष्टं घोषयन्ति ते पवित्रभावात् तन्न कुर्व्वन्तो मम बन्धनानि बहुतरक्लोशदायीनि कर्त्तुम् इच्छन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে ৱিৰোধাৎ খ্ৰীষ্টং ঘোষযন্তি তে পৱিত্ৰভাৱাৎ তন্ন কুৰ্ৱ্ৱন্তো মম বন্ধনানি বহুতৰক্লোশদাযীনি কৰ্ত্তুম্ ইচ্ছন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে ৱিরোধাৎ খ্রীষ্টং ঘোষযন্তি তে পৱিত্রভাৱাৎ তন্ন কুর্ৱ্ৱন্তো মম বন্ধনানি বহুতরক্লোশদাযীনি কর্ত্তুম্ ইচ্ছন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ ဝိရောဓာတ် ခြီၐ္ဋံ ဃောၐယန္တိ တေ ပဝိတြဘာဝါတ် တန္န ကုရွွန္တော မမ ဗန္ဓနာနိ ဗဟုတရက္လောၑဒါယီနိ ကရ္တ္တုမ် ဣစ္ဆန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE virOdhAt khrISTaM ghOSayanti tE pavitrabhAvAt tanna kurvvantO mama bandhanAni bahutaraklOzadAyIni karttum icchanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે વિરોધાત્ ખ્રીષ્ટં ઘોષયન્તિ તે પવિત્રભાવાત્ તન્ન કુર્વ્વન્તો મમ બન્ધનાનિ બહુતરક્લોશદાયીનિ કર્ત્તુમ્ ઇચ્છન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye virodhAt khrISTaM ghoSayanti te pavitrabhAvAt tanna kurvvanto mama bandhanAni bahutaraklozadAyIni karttum icchanti| |
इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति।
अन्ये बहवो लोका यद्वद् ईश्वरस्य वाक्यं मृषाशिक्षया मिश्रयन्ति वयं तद्वत् तन्न मिश्रयन्तः सरलभावेनेश्वरस्य साक्षाद् ईश्वरस्यादेशात् ख्रीष्टेन कथां भाषामहे।
हे भ्रातरः, मां प्रति यद् यद् घटितं तेन सुसंवादप्रचारस्य बाधा नहि किन्तु वृद्धिरेव जाता तद् युष्मान् ज्ञापयितुं कामयेऽहं।
युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।
किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः।
हे फिलिपीयलोकाः, सुसंवादस्योदयकाले यदाहं माकिदनियादेशात् प्रतिष्ठे तदा केवलान् युष्मान् विनापरया कयापि समित्या सह दानादानयो र्मम कोऽपि सम्बन्धो नासीद् इति यूयमपि जानीथ।
हे मम सत्य सहकारिन् त्वामपि विनीय वदामि एतयोरुपकारस्त्वया क्रियतां यतस्ते क्लीमिनादिभिः सहकारिभिः सार्द्धं सुसंवादप्रचारणाय मम साहाय्यार्थं परिश्रमम् अकुर्व्वतां तेषां सर्व्वेषां नामानि च जीवनपुस्तके लिखितानि विद्यन्ते।