ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




फिलिप्पियों 1:16 - सत्यवेदः। Sanskrit NT in Devanagari

ये विरोधात् ख्रीष्टं घोषयन्ति ते पवित्रभावात् तन्न कुर्व्वन्तो मम बन्धनानि बहुतरक्लोशदायीनि कर्त्तुम् इच्छन्ति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যে ৱিৰোধাৎ খ্ৰীষ্টং ঘোষযন্তি তে পৱিত্ৰভাৱাৎ তন্ন কুৰ্ৱ্ৱন্তো মম বন্ধনানি বহুতৰক্লোশদাযীনি কৰ্ত্তুম্ ইচ্ছন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যে ৱিরোধাৎ খ্রীষ্টং ঘোষযন্তি তে পৱিত্রভাৱাৎ তন্ন কুর্ৱ্ৱন্তো মম বন্ধনানি বহুতরক্লোশদাযীনি কর্ত্তুম্ ইচ্ছন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယေ ဝိရောဓာတ် ခြီၐ္ဋံ ဃောၐယန္တိ တေ ပဝိတြဘာဝါတ် တန္န ကုရွွန္တော မမ ဗန္ဓနာနိ ဗဟုတရက္လောၑဒါယီနိ ကရ္တ္တုမ် ဣစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yE virOdhAt khrISTaM ghOSayanti tE pavitrabhAvAt tanna kurvvantO mama bandhanAni bahutaraklOzadAyIni karttum icchanti|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યે વિરોધાત્ ખ્રીષ્ટં ઘોષયન્તિ તે પવિત્રભાવાત્ તન્ન કુર્વ્વન્તો મમ બન્ધનાનિ બહુતરક્લોશદાયીનિ કર્ત્તુમ્ ઇચ્છન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ye virodhAt khrISTaM ghoSayanti te pavitrabhAvAt tanna kurvvanto mama bandhanAni bahutaraklozadAyIni karttum icchanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



फिलिप्पियों 1:16
13 अन्तरसन्दर्भाः  

इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति।


अन्ये बहवो लोका यद्वद् ईश्वरस्य वाक्यं मृषाशिक्षया मिश्रयन्ति वयं तद्वत् तन्न मिश्रयन्तः सरलभावेनेश्वरस्य साक्षाद् ईश्वरस्यादेशात् ख्रीष्टेन कथां भाषामहे।


ज्ञानस्य विशिष्टानां परीक्षिकायाश्च सर्व्वविधबुद्धे र्बाहुल्यं फलतु,


हे भ्रातरः, मां प्रति यद् यद् घटितं तेन सुसंवादप्रचारस्य बाधा नहि किन्तु वृद्धिरेव जाता तद् युष्मान् ज्ञापयितुं कामयेऽहं।


युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।


युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।


किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः।


हे फिलिपीयलोकाः, सुसंवादस्योदयकाले यदाहं माकिदनियादेशात् प्रतिष्ठे तदा केवलान् युष्मान् विनापरया कयापि समित्या सह दानादानयो र्मम कोऽपि सम्बन्धो नासीद् इति यूयमपि जानीथ।


हे मम सत्य सहकारिन् त्वामपि विनीय वदामि एतयोरुपकारस्त्वया क्रियतां यतस्ते क्लीमिनादिभिः सहकारिभिः सार्द्धं सुसंवादप्रचारणाय मम साहाय्यार्थं परिश्रमम् अकुर्व्वतां तेषां सर्व्वेषां नामानि च जीवनपुस्तके लिखितानि विद्यन्ते।