फिलिप्पियों 1:14 - सत्यवेदः। Sanskrit NT in Devanagari प्रभुसम्बन्धीया अनेके भ्रातरश्च मम बन्धनाद् आश्वासं प्राप्य वर्द्धमानेनोत्साहेन निःक्षोभं कथां प्रचारयन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script প্ৰভুসম্বন্ধীযা অনেকে ভ্ৰাতৰশ্চ মম বন্ধনাদ্ আশ্ৱাসং প্ৰাপ্য ৱৰ্দ্ধমানেনোৎসাহেন নিঃক্ষোভং কথাং প্ৰচাৰযন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script প্রভুসম্বন্ধীযা অনেকে ভ্রাতরশ্চ মম বন্ধনাদ্ আশ্ৱাসং প্রাপ্য ৱর্দ্ধমানেনোৎসাহেন নিঃক্ষোভং কথাং প্রচারযন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပြဘုသမ္ဗန္ဓီယာ အနေကေ ဘြာတရၑ္စ မမ ဗန္ဓနာဒ် အာၑွာသံ ပြာပျ ဝရ္ဒ္ဓမာနေနောတ္သာဟေန နိးက္ၐောဘံ ကထာံ ပြစာရယန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પ્રભુસમ્બન્ધીયા અનેકે ભ્રાતરશ્ચ મમ બન્ધનાદ્ આશ્વાસં પ્રાપ્ય વર્દ્ધમાનેનોત્સાહેન નિઃક્ષોભં કથાં પ્રચારયન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script prabhusambandhIyA aneke bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnenotsAhena niHkSobhaM kathAM pracArayanti| |
युष्मान् प्रति मम महेत्साहो जायते युष्मान् अध्यहं बहु श्लाघे च तेन सर्व्वक्लेशसमयेऽहं सान्त्वनया पूर्णो हर्षेण प्रफुल्लितश्च भवामि।
अतोऽहं युष्मन्निमित्तं दुःखभोगेन क्लान्तिं यन्न गच्छामीति प्रार्थये यतस्तदेव युष्माकं गौरवं।
तत्र च ममाकाङ्क्षा प्रत्याशा च सिद्धिं गमिष्यति फलतोऽहं केनापि प्रकारेण न लज्जिष्ये किन्तु गते सर्व्वस्मिन् काले यद्वत् तद्वद् इदानीमपि सम्पूर्णोत्साहद्वारा मम शरीरेण ख्रीष्टस्य महिमा जीवने मरणे वा प्रकाशिष्यते।
युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।
हे मदीयानन्दमुकुटस्वरूपाः प्रियतमा अभीष्टतमा भ्रातरः, हे मम स्नेहपात्राः, यूयम् इत्थं पभौ स्थिरास्तिष्ठत।
फलतः ख्रीष्टस्य यन्निगूढवाक्यकारणाद् अहं बद्धोऽभवं तत्प्रकाशायेश्वरो यत् मदर्थं वाग्द्वारं कुर्य्यात्, अहञ्च यथोचितं तत् प्रकाशयितुं शक्नुयाम् एतत् प्रार्थयध्वं।
मम या दशाक्ति तां तुखिकनामा प्रभौ प्रियो मम भ्राता विश्वसनीयः परिचारकः सहदासश्च युष्मान् ज्ञापयिष्यति।
अपरं युष्माभि र्यथाश्रावि तथा पूर्व्वं फिलिपीनगरे क्लिष्टा निन्दिताश्च सन्तोऽपि वयम् ईश्वराद् उत्साहं लब्ध्वा बहुयत्नेन युष्मान् ईश्वरस्य सुसंवादम् अबोधयाम।
तत्सुसंवादकारणाद् अहं दुष्कर्म्मेव बन्धनदशापर्य्यन्तं क्लेशं भुञ्जे किन्त्वीश्वरस्य वाक्यम् अबद्धं तिष्ठति।