ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




फिलिप्पियों 1:12 - सत्यवेदः। Sanskrit NT in Devanagari

हे भ्रातरः, मां प्रति यद् यद् घटितं तेन सुसंवादप्रचारस्य बाधा नहि किन्तु वृद्धिरेव जाता तद् युष्मान् ज्ञापयितुं कामयेऽहं।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে ভ্ৰাতৰঃ, মাং প্ৰতি যদ্ যদ্ ঘটিতং তেন সুসংৱাদপ্ৰচাৰস্য বাধা নহি কিন্তু ৱৃদ্ধিৰেৱ জাতা তদ্ যুষ্মান্ জ্ঞাপযিতুং কামযেঽহং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে ভ্রাতরঃ, মাং প্রতি যদ্ যদ্ ঘটিতং তেন সুসংৱাদপ্রচারস্য বাধা নহি কিন্তু ৱৃদ্ধিরেৱ জাতা তদ্ যুষ্মান্ জ্ঞাপযিতুং কামযেঽহং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ ဘြာတရး, မာံ ပြတိ ယဒ် ယဒ် ဃဋိတံ တေန သုသံဝါဒပြစာရသျ ဗာဓာ နဟိ ကိန္တု ဝၖဒ္ဓိရေဝ ဇာတာ တဒ် ယုၐ္မာန် ဇ္ဉာပယိတုံ ကာမယေ'ဟံ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE bhrAtaraH, mAM prati yad yad ghaTitaM tEna susaMvAdapracArasya bAdhA nahi kintu vRddhirEva jAtA tad yuSmAn jnjApayituM kAmayE'haM|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે ભ્રાતરઃ, માં પ્રતિ યદ્ યદ્ ઘટિતં તેન સુસંવાદપ્રચારસ્ય બાધા નહિ કિન્તુ વૃદ્ધિરેવ જાતા તદ્ યુષ્માન્ જ્ઞાપયિતું કામયેઽહં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he bhrAtaraH, mAM prati yad yad ghaTitaM tena susaMvAdapracArasya bAdhA nahi kintu vRddhireva jAtA tad yuSmAn jJApayituM kAmaye'haM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



फिलिप्पियों 1:12
19 अन्तरसन्दर्भाः  

साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते।


अन्यच्च ये विकीर्णा अभवन् ते सर्व्वत्र भ्रमित्वा सुसंवादं प्राचारयन्।


अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।


अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।


युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।


युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।


किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः।


हे फिलिपीयलोकाः, सुसंवादस्योदयकाले यदाहं माकिदनियादेशात् प्रतिष्ठे तदा केवलान् युष्मान् विनापरया कयापि समित्या सह दानादानयो र्मम कोऽपि सम्बन्धो नासीद् इति यूयमपि जानीथ।


हे मम सत्य सहकारिन् त्वामपि विनीय वदामि एतयोरुपकारस्त्वया क्रियतां यतस्ते क्लीमिनादिभिः सहकारिभिः सार्द्धं सुसंवादप्रचारणाय मम साहाय्यार्थं परिश्रमम् अकुर्व्वतां तेषां सर्व्वेषां नामानि च जीवनपुस्तके लिखितानि विद्यन्ते।


अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां।


तत्सुसंवादकारणाद् अहं दुष्कर्म्मेव बन्धनदशापर्य्यन्तं क्लेशं भुञ्जे किन्त्वीश्वरस्य वाक्यम् अबद्धं तिष्ठति।


किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः।