युष्माकं निपाताय तन्नहि किन्तु निष्ठायै प्रभुना दत्तं यदस्माकं सामर्थ्यं तेन यद्यपि किञ्चिद् अधिकं श्लाघे तथापि तस्मान्न त्रपिष्ये।
फिलेमोन 1:8 - सत्यवेदः। Sanskrit NT in Devanagari त्वया यत् कर्त्तव्यं तत् त्वाम् आज्ञापयितुं यद्यप्यहं ख्रीष्टेनातीवोत्सुको भवेयं तथापि वृद्ध अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৎৱযা যৎ কৰ্ত্তৱ্যং তৎ ৎৱাম্ আজ্ঞাপযিতুং যদ্যপ্যহং খ্ৰীষ্টেনাতীৱোৎসুকো ভৱেযং তথাপি ৱৃদ্ধ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৎৱযা যৎ কর্ত্তৱ্যং তৎ ৎৱাম্ আজ্ঞাপযিতুং যদ্যপ্যহং খ্রীষ্টেনাতীৱোৎসুকো ভৱেযং তথাপি ৱৃদ্ধ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တွယာ ယတ် ကရ္တ္တဝျံ တတ် တွာမ် အာဇ္ဉာပယိတုံ ယဒျပျဟံ ခြီၐ္ဋေနာတီဝေါတ္သုကော ဘဝေယံ တထာပိ ဝၖဒ္ဓ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tvayA yat karttavyaM tat tvAm AjnjApayituM yadyapyahaM khrISTEnAtIvOtsukO bhavEyaM tathApi vRddha સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ત્વયા યત્ કર્ત્તવ્યં તત્ ત્વામ્ આજ્ઞાપયિતું યદ્યપ્યહં ખ્રીષ્ટેનાતીવોત્સુકો ભવેયં તથાપિ વૃદ્ધ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tvayA yat karttavyaM tat tvAm AjJApayituM yadyapyahaM khrISTenAtIvotsuko bhaveyaM tathApi vRddha |
युष्माकं निपाताय तन्नहि किन्तु निष्ठायै प्रभुना दत्तं यदस्माकं सामर्थ्यं तेन यद्यपि किञ्चिद् अधिकं श्लाघे तथापि तस्मान्न त्रपिष्ये।
दौर्ब्बल्याद् युष्माभिरवमानिता इव वयं भाषामहे, किन्त्वपरस्य कस्यचिद् येन प्रगल्भता जायते तेन ममापि प्रगल्भता जायत इति निर्ब्बोधेनेव मया वक्तव्यं।
अपरं कुत्सितालापः प्रलापः श्लेषोक्तिश्च न भवतु यत एतान्यनुचितानि किन्त्वीश्वरस्य धन्यवादो भवतु।
अपरं युष्माभि र्यथाश्रावि तथा पूर्व्वं फिलिपीनगरे क्लिष्टा निन्दिताश्च सन्तोऽपि वयम् ईश्वराद् उत्साहं लब्ध्वा बहुयत्नेन युष्मान् ईश्वरस्य सुसंवादम् अबोधयाम।
वयं ख्रीष्टस्य प्रेरिता इव गौरवान्विता भवितुम् अशक्ष्याम किन्तु युष्मत्तः परस्माद् वा कस्मादपि मानवाद् गौरवं न लिप्समाना युष्मन्मध्ये मृदुभावा भूत्वावर्त्तामहि।