ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




फिलेमोन 1:4 - सत्यवेदः। Sanskrit NT in Devanagari

प्रभुं यीशुं प्रति सर्व्वान् पवित्रलोकान् प्रति च तव प्रेमविश्वासयो र्वृत्तान्तं निशम्याहं

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

প্ৰভুং যীশুং প্ৰতি সৰ্ৱ্ৱান্ পৱিত্ৰলোকান্ প্ৰতি চ তৱ প্ৰেমৱিশ্ৱাসযো ৰ্ৱৃত্তান্তং নিশম্যাহং

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

প্রভুং যীশুং প্রতি সর্ৱ্ৱান্ পৱিত্রলোকান্ প্রতি চ তৱ প্রেমৱিশ্ৱাসযো র্ৱৃত্তান্তং নিশম্যাহং

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပြဘုံ ယီၑုံ ပြတိ သရွွာန် ပဝိတြလောကာန် ပြတိ စ တဝ ပြေမဝိၑွာသယော ရွၖတ္တာန္တံ နိၑမျာဟံ

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

prabhuM yIzuM prati sarvvAn pavitralOkAn prati ca tava prEmavizvAsayO rvRttAntaM nizamyAhaM

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પ્રભું યીશું પ્રતિ સર્વ્વાન્ પવિત્રલોકાન્ પ્રતિ ચ તવ પ્રેમવિશ્વાસયો ર્વૃત્તાન્તં નિશમ્યાહં

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

prabhuM yIzuM prati sarvvAn pavitralokAn prati ca tava premavizvAsayo rvRttAntaM nizamyAhaM

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



फिलेमोन 1:4
8 अन्तरसन्दर्भाः  

प्रथमतः सर्व्वस्मिन् जगति युष्माकं विश्वासस्य प्रकाशितत्वाद् अहं युष्माकं सर्व्वेषां निमित्तं यीशुख्रीष्टस्य नाम गृह्लन् ईश्वरस्य धन्यवादं करोमि।


युष्मानधि निरन्तरम् ईश्वरं धन्यं वदन् प्रार्थनासमये च युष्मान् स्मरन् वरमिमं याचामि।


अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्


ख्रीष्टे यीशौ युष्माकं विश्वासस्य सर्व्वान् पवित्रलोकान् प्रति प्रेम्नश्च वार्त्तां श्रुत्वा


वयं सर्व्वेषां युष्माकं कृते ईश्वरं धन्यं वदामः प्रार्थनासमये युष्माकं नामोच्चारयामः,


हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।


अहम् आ पूर्व्वपुरुषात् यम् ईश्वरं पवित्रमनसा सेवे तं धन्यं वदनं कथयामि, अहम् अहोरात्रं प्रार्थनासमये त्वां निरन्तरं स्मरामि।


प्रार्थनासमये तव नामोच्चारयन् निरन्तरं ममेश्वरं धन्यं वदामि।