ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




फिलेमोन 1:21 - सत्यवेदः। Sanskrit NT in Devanagari

तवाज्ञाग्राहित्वे विश्वस्य मया एतत् लिख्यते मया यदुच्यते ततोऽधिकं त्वया कारिष्यत इति जानामि।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তৱাজ্ঞাগ্ৰাহিৎৱে ৱিশ্ৱস্য মযা এতৎ লিখ্যতে মযা যদুচ্যতে ততোঽধিকং ৎৱযা কাৰিষ্যত ইতি জানামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তৱাজ্ঞাগ্রাহিৎৱে ৱিশ্ৱস্য মযা এতৎ লিখ্যতে মযা যদুচ্যতে ততোঽধিকং ৎৱযা কারিষ্যত ইতি জানামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဝါဇ္ဉာဂြာဟိတွေ ဝိၑွသျ မယာ ဧတတ် လိချတေ မယာ ယဒုစျတေ တတော'ဓိကံ တွယာ ကာရိၐျတ ဣတိ ဇာနာမိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tavAjnjAgrAhitvE vizvasya mayA Etat likhyatE mayA yaducyatE tatO'dhikaM tvayA kAriSyata iti jAnAmi|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તવાજ્ઞાગ્રાહિત્વે વિશ્વસ્ય મયા એતત્ લિખ્યતે મયા યદુચ્યતે તતોઽધિકં ત્વયા કારિષ્યત ઇતિ જાનામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tavAjJAgrAhitve vizvasya mayA etat likhyate mayA yaducyate tato'dhikaM tvayA kAriSyata iti jAnAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



फिलेमोन 1:21
6 अन्तरसन्दर्भाः  

अपरं ज्ञानस्य सत्यतायाश्चाकरस्वरूपं शास्त्रं मम समीपे विद्यत अतो ऽन्धलोकानां मार्गदर्शयिता


मम यो हर्षः स युष्माकं सर्व्वेषां हर्ष एवेति निश्चितं मयाबोधि; अतएव यैरहं हर्षयितव्यस्तै र्मदुपस्थितिसमये यन्मम शोको न जायेत तदर्थमेव युष्मभ्यम् एतादृशं पत्रं मया लिखितं।


युष्मास्वहं सर्व्वमाशंसे, इत्यस्मिन् ममाह्लादो जायते।


ताभ्यां सहापर एको यो भ्रातास्माभिः प्रेषितः सोऽस्माभि र्बहुविषयेषु बहवारान् परीक्षित उद्योगीव प्रकाशितश्च किन्त्वधुना युष्मासु दृढविश्वासात् तस्योत्साहो बहु ववृधे।


युष्माकं मति र्विकारं न गमिष्यतीत्यहं युष्मानधि प्रभुनाशंसे; किन्तु यो युष्मान् विचारलयति स यः कश्चिद् भवेत् समुचितं दण्डं प्राप्स्यति।


यूयम् अस्माभि र्यद् आदिश्यध्वे तत् कुरुथ करिष्यथ चेति विश्वासो युष्मानधि प्रभुनास्माकं जायते।