अपरं ज्ञानस्य सत्यतायाश्चाकरस्वरूपं शास्त्रं मम समीपे विद्यत अतो ऽन्धलोकानां मार्गदर्शयिता
फिलेमोन 1:21 - सत्यवेदः। Sanskrit NT in Devanagari तवाज्ञाग्राहित्वे विश्वस्य मया एतत् लिख्यते मया यदुच्यते ततोऽधिकं त्वया कारिष्यत इति जानामि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৱাজ্ঞাগ্ৰাহিৎৱে ৱিশ্ৱস্য মযা এতৎ লিখ্যতে মযা যদুচ্যতে ততোঽধিকং ৎৱযা কাৰিষ্যত ইতি জানামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৱাজ্ঞাগ্রাহিৎৱে ৱিশ্ৱস্য মযা এতৎ লিখ্যতে মযা যদুচ্যতে ততোঽধিকং ৎৱযা কারিষ্যত ইতি জানামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဝါဇ္ဉာဂြာဟိတွေ ဝိၑွသျ မယာ ဧတတ် လိချတေ မယာ ယဒုစျတေ တတော'ဓိကံ တွယာ ကာရိၐျတ ဣတိ ဇာနာမိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tavAjnjAgrAhitvE vizvasya mayA Etat likhyatE mayA yaducyatE tatO'dhikaM tvayA kAriSyata iti jAnAmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તવાજ્ઞાગ્રાહિત્વે વિશ્વસ્ય મયા એતત્ લિખ્યતે મયા યદુચ્યતે તતોઽધિકં ત્વયા કારિષ્યત ઇતિ જાનામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tavAjJAgrAhitve vizvasya mayA etat likhyate mayA yaducyate tato'dhikaM tvayA kAriSyata iti jAnAmi| |
अपरं ज्ञानस्य सत्यतायाश्चाकरस्वरूपं शास्त्रं मम समीपे विद्यत अतो ऽन्धलोकानां मार्गदर्शयिता
मम यो हर्षः स युष्माकं सर्व्वेषां हर्ष एवेति निश्चितं मयाबोधि; अतएव यैरहं हर्षयितव्यस्तै र्मदुपस्थितिसमये यन्मम शोको न जायेत तदर्थमेव युष्मभ्यम् एतादृशं पत्रं मया लिखितं।
ताभ्यां सहापर एको यो भ्रातास्माभिः प्रेषितः सोऽस्माभि र्बहुविषयेषु बहवारान् परीक्षित उद्योगीव प्रकाशितश्च किन्त्वधुना युष्मासु दृढविश्वासात् तस्योत्साहो बहु ववृधे।
युष्माकं मति र्विकारं न गमिष्यतीत्यहं युष्मानधि प्रभुनाशंसे; किन्तु यो युष्मान् विचारलयति स यः कश्चिद् भवेत् समुचितं दण्डं प्राप्स्यति।
यूयम् अस्माभि र्यद् आदिश्यध्वे तत् कुरुथ करिष्यथ चेति विश्वासो युष्मानधि प्रभुनास्माकं जायते।