तै र्युष्माकं मम च मनांस्याप्यायितानि। तस्मात् तादृशा लोका युष्माभिः सम्मन्तव्याः।
फिलेमोन 1:20 - सत्यवेदः। Sanskrit NT in Devanagari भो भ्रातः, प्रभोः कृते मम वाञ्छां पूरय ख्रीष्टस्य कृते मम प्राणान् आप्यायय। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ভো ভ্ৰাতঃ, প্ৰভোঃ কৃতে মম ৱাঞ্ছাং পূৰয খ্ৰীষ্টস্য কৃতে মম প্ৰাণান্ আপ্যাযয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ভো ভ্রাতঃ, প্রভোঃ কৃতে মম ৱাঞ্ছাং পূরয খ্রীষ্টস্য কৃতে মম প্রাণান্ আপ্যাযয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဘော ဘြာတး, ပြဘေား ကၖတေ မမ ဝါဉ္ဆာံ ပူရယ ခြီၐ္ဋသျ ကၖတေ မမ ပြာဏာန် အာပျာယယ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script bhO bhrAtaH, prabhOH kRtE mama vAnjchAM pUraya khrISTasya kRtE mama prANAn ApyAyaya| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ભો ભ્રાતઃ, પ્રભોઃ કૃતે મમ વાઞ્છાં પૂરય ખ્રીષ્ટસ્ય કૃતે મમ પ્રાણાન્ આપ્યાયય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script bho bhrAtaH, prabhoH kRte mama vAJchAM pUraya khrISTasya kRte mama prANAn ApyAyaya| |
तै र्युष्माकं मम च मनांस्याप्यायितानि। तस्मात् तादृशा लोका युष्माभिः सम्मन्तव्याः।
यस्माद् अहं यदि युष्मान् शोकयुक्तान् करोमि तर्हि मया यः शोकयुक्तीकृतस्तं विना केनापरेणाहं हर्षयिष्ये?
उक्तकारणाद् वयं सान्त्वनां प्राप्ताः; ताञ्च सान्त्वनां विनावरो महाह्लादस्तीतस्याह्लादादस्माभि र्लब्धः, यतस्तस्यात्मा सर्व्वै र्युष्माभिस्तृप्तः।
अपरम् अहं ख्रीष्टयीशोः स्नेहवत् स्नेहेन युष्मान् कीदृशं काङ्क्षामि तदधीश्वरो मम साक्षी विद्यते।
हे मदीयानन्दमुकुटस्वरूपाः प्रियतमा अभीष्टतमा भ्रातरः, हे मम स्नेहपात्राः, यूयम् इत्थं पभौ स्थिरास्तिष्ठत।
हे भ्रातः, त्वया पवित्रलोकानां प्राण आप्यायिता अभवन् एतस्मात् तव प्रेम्नास्माकं महान् आनन्दः सान्त्वना च जातः।
यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।
सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?