स्तिफानः फर्त्तूनात आखायिकश्च यद् अत्रागमन् तेनाहम् आनन्दामि यतो युष्माभिर्यत् न्यूनितं तत् तैः सम्पूरितं।
फिलेमोन 1:13 - सत्यवेदः। Sanskrit NT in Devanagari सुसंवादस्य कृते शृङ्खलबद्धोऽहं परिचारकमिव तं स्वसन्निधौ वर्त्तयितुम् ऐच्छं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সুসংৱাদস্য কৃতে শৃঙ্খলবদ্ধোঽহং পৰিচাৰকমিৱ তং স্ৱসন্নিধৌ ৱৰ্ত্তযিতুম্ ঐচ্ছং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সুসংৱাদস্য কৃতে শৃঙ্খলবদ্ধোঽহং পরিচারকমিৱ তং স্ৱসন্নিধৌ ৱর্ত্তযিতুম্ ঐচ্ছং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သုသံဝါဒသျ ကၖတေ ၑၖင်္ခလဗဒ္ဓေါ'ဟံ ပရိစာရကမိဝ တံ သွသန္နိဓော် ဝရ္တ္တယိတုမ် အဲစ္ဆံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script susaMvAdasya kRtE zRgkhalabaddhO'haM paricArakamiva taM svasannidhau varttayitum aicchaM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સુસંવાદસ્ય કૃતે શૃઙ્ખલબદ્ધોઽહં પરિચારકમિવ તં સ્વસન્નિધૌ વર્ત્તયિતુમ્ ઐચ્છં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script susaMvAdasya kRte zRGkhalabaddho'haM paricArakamiva taM svasannidhau varttayitum aicchaM| |
स्तिफानः फर्त्तूनात आखायिकश्च यद् अत्रागमन् तेनाहम् आनन्दामि यतो युष्माभिर्यत् न्यूनितं तत् तैः सम्पूरितं।
अतो हेतो र्भिन्नजातीयानां युष्माकं निमित्तं यीशुख्रीष्टस्य बन्दी यः सोऽहं पौलो ब्रवीमि।
अतो बन्दिरहं प्रभो र्नाम्ना युष्मान् विनये यूयं येनाह्वानेनाहूतास्तदुपयुक्तरूपेण
युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।
यतो मम सेवने युष्माकं त्रुटिं पूरयितुं स प्राणान् पणीकृत्य ख्रीष्टस्य कार्य्यार्थं मृतप्रायेऽभवत्।