मत्ती 9:38 - सत्यवेदः। Sanskrit NT in Devanagari क्षेत्रं प्रत्यपरान् छेदकान् प्रहेतुं शस्यस्वामिनं प्रार्थयध्वम्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ক্ষেত্ৰং প্ৰত্যপৰান্ ছেদকান্ প্ৰহেতুং শস্যস্ৱামিনং প্ৰাৰ্থযধ্ৱম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ক্ষেত্রং প্রত্যপরান্ ছেদকান্ প্রহেতুং শস্যস্ৱামিনং প্রার্থযধ্ৱম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script က္ၐေတြံ ပြတျပရာန် ဆေဒကာန် ပြဟေတုံ ၑသျသွာမိနံ ပြာရ္ထယဓွမ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kSEtraM pratyaparAn chEdakAn prahEtuM zasyasvAminaM prArthayadhvam| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ક્ષેત્રં પ્રત્યપરાન્ છેદકાન્ પ્રહેતું શસ્યસ્વામિનં પ્રાર્થયધ્વમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kSetraM pratyaparAn chedakAn prahetuM zasyasvAminaM prArthayadhvam| |
यीशुः पुनरवदद् युष्माकं कल्याणं भूयात् पिता यथा मां प्रैषयत् तथाहमपि युष्मान् प्रेषयामि।
मासचतुष्टये जाते शस्यकर्त्तनसमयो भविष्यतीति वाक्यं युष्माभिः किं नोद्यते? किन्त्वहं वदामि, शिर उत्तोल्य क्षेत्राणि प्रति निरीक्ष्य पश्यत, इदानीं कर्त्तनयोग्यानि शुक्लवर्णान्यभवन्।
ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।
केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।
स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।
हे भ्रातरः, शेषे वदामि, यूयम् अस्मभ्यमिदं प्रार्थयध्वं यत् प्रभो र्वाक्यं युष्माकं मध्ये यथा तथैवान्यत्रापि प्रचरेत् मान्यञ्च भवेत्;