स्वर्गराज्यम् एतादृशा केनचिद् गृहस्येन समं, योऽतिप्रभाते निजद्राक्षाक्षेत्रे कृषकान् नियोक्तुं गतवान्।
मत्ती 9:37 - सत्यवेदः। Sanskrit NT in Devanagari शस्यानि प्रचुराणि सन्ति, किन्तु छेत्तारः स्तोकाः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শস্যানি প্ৰচুৰাণি সন্তি, কিন্তু ছেত্তাৰঃ স্তোকাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শস্যানি প্রচুরাণি সন্তি, কিন্তু ছেত্তারঃ স্তোকাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑသျာနိ ပြစုရာဏိ သန္တိ, ကိန္တု ဆေတ္တာရး သ္တောကား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script zasyAni pracurANi santi, kintu chEttAraH stOkAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શસ્યાનિ પ્રચુરાણિ સન્તિ, કિન્તુ છેત્તારઃ સ્તોકાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zasyAni pracurANi santi, kintu chettAraH stokAH| |
स्वर्गराज्यम् एतादृशा केनचिद् गृहस्येन समं, योऽतिप्रभाते निजद्राक्षाक्षेत्रे कृषकान् नियोक्तुं गतवान्।
अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।
तेभ्यः कथयामास च शस्यानि बहूनीति सत्यं किन्तु छेदका अल्पे; तस्माद्धेतोः शस्यक्षेत्रे छेदकान् अपरानपि प्रेषयितुं क्षेत्रस्वामिनं प्रार्थयध्वं।
तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,
रात्रौ पौलः स्वप्ने दृष्टवान् एको माकिदनियलोकस्तिष्ठन् विनयं कृत्वा तस्मै कथयति, माकिदनियादेशम् आगत्यास्मान् उपकुर्व्विति।
अहं त्वया सार्द्धम् आस हिंसार्थं कोपि त्वां स्प्रष्टुं न शक्ष्यति नगरेऽस्मिन् मदीया लोका बहव आसते।
आवामीश्वरेण सह कर्म्मकारिणौ, ईश्वरस्य यत् क्षेत्रम् ईश्वरस्य या निर्म्मितिः सा यूयमेव।
तस्य सहाया वयं युष्मान् प्रार्थयामहे, ईश्वरस्यानुग्रहो युष्माभि र्वृथा न गृह्यतां।
ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।
पश्यत यैः कृषीवलै र्युष्माकं शस्यानि छिन्नानि तेभ्यो युष्माभि र्यद् वेतनं छिन्नं तद् उच्चै र्ध्वनिं करोति तेषां शस्यच्छेदकानाम् आर्त्तरावः सेनापतेः परमेश्वरस्य कर्णकुहरं प्रविष्टः।